________________
वा
મૅ
गि
यत्तिः
८५ ॥
नाएण' मिति सर्वाणि च तानि दिव्यत्रुटितानि च दिव्यतूर्याणि च एषामेकत्र मीलनेन यः संगतो नितरां नादो महान् घोषः सर्वदिव्यत्रुटितशब्दसंनिनादस्तेन, इह तुल्येष्वपि सर्वशब्दो दृष्टो यथाऽनेन सर्वे पीतं घृतमिति, तत आह- 'महया इड्डीए' इत्यादि, महत्या यावच्छक्तितुलितया 'ऋद्ध्या' परिवारादिकया 'महया जुईए' इत्याद्यपि भावनीयं, तथा महता - स्फूर्त्तिमता वराणां - प्रधानानां त्रुटितानां - आतोद्यानां यमकसमकं - एककालं पटुभिः पुरुपै: प्रवादितानां यो रवस्तेन, एतदेव विशेषेणाचष्टे – 'संखपणव पडहभेरिझल्लरिखर मुहिहुडुक्क मुरवमुइंग दुंदुहिनिग्घो ससंनिनादितरवेणं' शङ्खः प्रतीतः पणवो - भाण्डानां पटहः - प्रतीतः भेरी-ढक्का झल्लरी-चर्मावनद्धा विस्तीर्णा वलयरूपा खरमुही - काहला हुडुक्का - महाप्रमाणो मर्दलो मुरज:- स एव लघुर्मृदङ्गो दुन्दुभिः - भेर्याकारा सङ्कटमुखी, तासा द्वन्द्वः, तासां निर्घोषो - महान् ध्वानो नादितं च घण्टायामिव वादनोत्तरकालभावी सततध्वनिस्तल्लक्षणो यो रवस्तेन महता महता इन्द्राभिषेकेणाभिषिञ्चति ॥ 'तए ण' मित्यादि, ततो णमिति पूर्ववत् तस्य विजयस्य देवस्य 'महया' इति अतिशयेन महति इन्द्राभिषेके वर्त्तमानेऽप्येकका देवा विजयां राजधानीं, सप्तम्यर्थे द्वितीया प्राकृतत्वात्ततोऽयमर्थः - विजयायां राजधान्यां नात्युदके प्रभूतजलसंग्रहभावतो वैरस्योपपत्तेः नातिमृत्तिके अतिमृत्तिकाया अपि कर्दमरूपतायां उत्साहवृद्धिजनकत्वाभावात् 'पविरलफुसिय' मिति प्रविरलानि - घनभावे कर्दमसम्भवात् प्रकर्षेण यावता रेणवः स्थगिता भवन्ति तावन्मात्रेणोत्कर्षेण स्पृष्टानि - स्पर्शनानि यत्र वर्षे तत् प्रविरलस्पृष्टं ‘रयरेणुविणासणं' ति लक्ष्णतरा रेणुपुद्गला रजस्त एव स्थूला रेणवः रजांसि च रेणवश्च रजोरेणवस्तेषां विनाशनं रजोरेणुविनाशनं ‘दिव्यं' प्रधानं सुरभिगन्धोदकवर्षे वर्षन्ति, अप्येकका विजयां राजधानीं समस्तामपि 'निहतरजसं' निहतं रजो यस्यां सा निहतरजास्तां, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि संभवति तत आह— 'नष्टरजसं' नष्टं - सर्वथाऽदृश्यी
३ प्रतिपत्तौ विजयदेवाभिषेकः
उद्देशः २
सू० १४१
॥ २४५ ॥