________________
-SAR
ASGA4-%ABAR
धारयः, जाम्बूनदा-जाम्बूनदनामकसुवर्णविशेषमया रक्ता-रक्तवर्णा मृवो-मनोज्ञाः सुकुमाराः-सुकुमारस्पर्शा ये प्रवाला-ईषदुन्मी-1 लितपत्रभावाः पल्लवा:-संजातपरिपूर्णप्रथमपत्रभावरूपा वराडरा:-प्रथममुद्भिद्यमाना अडरास्तान् धरन्तीति जाम्बूनदरक्तमृदुसुकुमारप्रवालपल्लवाङ्करधराः, कचित्पाठः 'जंबूणयरत्तमउयसुकुमालकोमलपवालपल्लवड्डरग्गसिहरा' तत्र जाम्बूनदानि रक्तानि मृदूनि-अक-|| ठिनानि सुकुमाराणि-अकर्कशस्पर्शानि कोमलानि-मनोज्ञानि प्रवालपल्लवाकरा:-यथोदितखरूपा अप्रशिखराणि च येषां ते तथा, BI विचित्तमणिरयणसुरभिकुसुमफलभरण नमियसाला' विचित्रमणिरत्नानि-विचित्रमणिरत्नमयानि यानि सुरभीणि कुसुमा
फलानि च तेषां भरेण नमिता नामं ग्राहिताः शाला:-शाखा येषां ते तथा, सती-शोभना छाया येषां ते सच्छायाः, तथा सतीशोभना प्रभा-कान्तिर्येषां ते सत्प्रभाः, सह उद्योतेन वर्तन्ते मणिरत्नानामुद्द्योतभावात् सोयोताः, अधिक-अतिशयेन नयनम-|| नोनिवृतिकराः, अमृतरससमरसानि फलानि येषां ते अमृतरससमफलाः 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ ते णं चेइ-||
यरुक्खा' इत्यादि, ते चैत्यवृक्षा अन्यैबहुभिस्तिलकलवङ्गछन्त्रोपगशिरीषसप्तपर्णधिपर्णलोध्रधवचन्दननीपकुटजकदम्बपनसतालतमामालप्रियालप्रियङ्गपारापतराजवृक्षनन्दुिवृक्षैः सर्वतः समन्तात्संपरिक्षिप्ताः ॥ ते णं तिलगा' इत्यादि, ते तिलका यावन्नन्दिवृक्षा मूल
वन्तः कन्दवन्त इत्यादि वृक्षवर्णनं प्राग्वचावद्वक्तव्यं यावदनेकशकढयानशिबिकास्यन्दमानिकाप्रतिमोचनासुरम्या इति ॥ 'ते णं तिलगा' इत्यादि, ते तिलका यावन्नन्दिवृक्षा अन्याभिर्बहुभिः पद्मलताभिर्नागल ताभिरशोकलताभिश्चम्पकलताभिश्तलताभिर्वनलता-|| | भिसन्तिकालताभिरतिमुक्तकलताभिः कुन्दलताभिः श्यामलताभिः सर्वतः समन्तात्संपरिक्षिप्ताः, 'ताओ णं पउमलयाओ जाव सा-14 मलयाओ निचं कसमियाओ' इत्यादिलवावर्णनं तावद्वक्तव्यं यावत् 'पडिरूवाओ' इति, व्याख्या चास्य पूर्ववत् ॥ तसि णमित्यादि,
२९