________________
जीवा-है तेषां चैत्यवृक्षाणामुपरि अष्टावष्टौ मङ्गलकानि बहवः कृष्णचामरप्वजा इत्यादि पूर्ववत्तावद्वक्तव्यं यावदहवः सहमपत्रहसकाः सर्वरन-1 प्रतिपत्त
मया यावत्प्रतिरूपका इति ॥ 'तेसि णमित्यादि, तेषां चैत्यवृक्षाणां पुरतः प्रत्येकं प्रत्येकं मणिपीठिकाः प्रज्ञाप्ताः, तान मणिपीठिका 1M मनुष्या० उयगि-8 योजनमायामविष्कम्भाभ्यामर्द्धयोजनं वाहल्येन सर्वासना मणिमय्यः, अच्छा इत्यादि प्राग्वत् ।। 'तासि ण'मित्यादि, तासां मणिपी- सुधमाआवृत्तिः ठिकानामुपरि प्रत्येक प्रत्येकं महेन्द्रध्वजः प्रज्ञप्तः, ते च महेन्द्रध्वजा 'अोष्टमानि' सार्दानि सप्त योजनान्यूईमुस्त्वेन, अर्द्धकोशं- सभाव०
धनु:सहस्रप्रमाणमुद्वेधेन, अर्द्धक्रोश-धनुःसहस्राप्रमाणं 'विष्कम्भेन विस्तारेण, 'वइरामयवट्टलहसंठियसुसिलिट्ठपरिघट्टमहसुपइठिया' उद्देशः२ २२९॥
इति वज़मया-वजरत्नमयाः तथा वृत्तं वर्तुलं लटं-मनोशं संस्थितं-संस्थानं येषां ते वृत्तलष्टसंस्थिताः, तथा सुश्लिष्टा यया भवन्ति एवं सू०१३७ परिघृष्टा इव खरशानया पापाणप्रतिमेव सुश्लिष्टपरिघृष्टाः मृष्टाः सुकुमारशानया पापाणप्रतिमेव सुप्रतिष्ठिता मनागप्यचलनात् 'अणेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामा' भनेकैर्वरैः-प्रधानैः पचवणः कुडभीसहनैः-लघुपताकासहनैः परिमण्डिताः स-1 न्तोऽभिरामा अनेकवरपञ्चवर्णकुडभीसहस्रपरिमण्डिताभिरामाः 'वाउqयविजयवेजयंतीपडागा छत्ताइछत्तकलिया तुंगा गगणतलमणुलिहंतसिहरा पासाईया जाव पडिरूवा' इति प्राग्वत् ॥ 'तेसि ण'मित्यादि, तेषां महेन्द्रध्वजानामुपरि अष्टावष्टो मालकानि बहवः कृष्णचामरध्वजा इत्यादि पूर्ववत् सर्व वक्तव्यं यावदहवः सहस्रपत्रकहस्तका इति ॥ 'तेसि ण'मित्यादि, तेषां महन्द्रध्वजानां पुरतः प्रत्येकं प्रत्येक 'नन्दा' नन्दाभिधाना पुष्करिणी प्रज्ञप्ता, 'अर्द्धत्रयोदश' सार्बानि द्वादश योजनानि आयामन, पर योजनानि सक्रोशानि विष्कम्भेन, दश योजनान्यद्वेधेन-उण्डखेन, 'अच्छाओ सहाओ रययमयकूडाओ इत्यादि वर्णनं जगत्युपरि
॥२२९॥ पुष्करिणीवभिरवशेष वक्तव्यं यावत् 'पासाईयाओ उद्गरसेणं पन्नत्ताओं ताश्च नन्दापुष्करिण्यः प्रत्येकं २ पावरवदिकया प्रत्यक २ में
Kisitor:2*