________________
दो जोयणाई आयामविक्खंभेणं सातिरेगाइं दो जोयणाई उहुं उच्चत्तेणं सेया संखंककुंदद्गरयामयमहितफेणपुंज सण्णिकासा सव्वरयणामया अच्छा जाव पडिरूवा ॥ तेसि णं चेहयधूभाणं उपि अट्ठ मंगलगा बहुकिण्हचामरझया पण्णत्ता छत्तातिछत्ता ॥ तेसि णं चेतियधूभाणं उद्दिसिं पत्तेयं पत्तेयं चत्तारि मणिपेढियाओ प०, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ ॥ तासि णं मणिपीढियाणं उपिं पत्तेयं पत्तेयं चत्तारि जिणपडिमाओ जिणुस्सेहपमाणमेत्ताओ पलियंकणिसण्णाओ धूभाभिमुहीओ सन्निविद्वाओ चिति, तंजहा—उसभा वद्धमाणा चंद्राणणा वारिसेणा ॥ तेसि णं चेतियथूभाणं पुरतो तिदिसिं पत्तेयं पत्तेयं मणिपेढियाओ पन्नत्ताओ, ताओ णं मणिपेढियाओ दो दो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ लण्हाओ सण्हाओ घट्टाओ मट्ठाओ णिष्पंकाओ णीरयाओ जाव पडिरूवाओ । तासि णं मणिपेढियाणं उपिं पत्तेयं पत्तेयं चेहयरुक्खा पण्णत्ता, ते णं चेतियरुक्खा अट्ठजोयणाई उड्डुं उच्चत्तेणं अद्धजोयणं उच्वेहेणं दो जोयणाई खंधी अद्धजोयणं विक्खंभेणं छजोयणाई विडिमा बहुमज्झदेसभाए अजोयणाई आयामचिक्खंभेणं साइरेगाइं अट्ठजोयणाई सव्वग्गेणं पण्णत्ताई । तेसि णं चेइयरुक्खाणं अय तावे वण्णावासे पण्णत्ते, तंजहा — वइरामया मूला रययसुपतिट्ठिता विडिमा रिट्ठामयविपुल