________________
३ प्रतिपत्तौ मनुष्या० सभावर्णनं उद्देशः २ सू० १३७
कंदवेरुलियरुतिलखंधा सुजातरूवपढमगविसालसाली नाणामणिरयणविविधसाहप्पसाहवेरुलियपत्ततवणिजपत्तवेंटा जंबूणयरत्तमउयसुकुमालपवालपल्लवसोभंतवरंकुरग्गसिहरा विचित्तमणिरयणसुरभिकुसुमफलभरणमियसाला सच्छाया सप्पभा समिरीया सउज्जोया अमयरससमरसफला अधियं णयणमणणिव्वुतिकरा पासातीया दरिसणिज्जा अभिरूवा पडिरूवा ॥ ते णं चेयरुक्खा अन्नेहिं यहहिं तिलयलवयछत्तोवगसिरीससत्तवन्नदहिवनलोधवचंदणनीवकडयकर्ययपणसतालतमालपियालपियंगुपारावयरायरुक्खनंदिरुक्खेहिं सवओ समंता संपरिक्खित्ता ॥ ते णं तिलया जाव नंदिरुक्खा मूलवंतो कन्दमंतो जाव सुरम्मा ॥ ते णं तिलया जाव नंदिरुक्खा अन्नेहिं पहहिं पउमलयाहिं जाव सामलयाहिं सव्वतो समंता संपरिक्खित्ता, ताओ णं पउमलयाओ जाव सामलयाओ निचं कुसुमियाओ जाव पडिरूवाओ॥ तेसिणंचेतियरुक्खाणं उपि यहवे अट्ठमंगलगा झया छत्तातिछत्ता ॥ तेसि णं चेइयरुक्खाणं पुरतो तिदिसिं तओ मणिपेढियाओ पण्णत्ताओ, ताओ णं मणिपेढियाओ जोयणं आयामविक्खंभेणं अद्धजोयणं याहलेणं सव्वमणिमतीओ अच्छा जाव पडिरूवाओ ॥ तासि णं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं माहिंदझया अट्ठमाई जोयणाई उडे उच्चत्तेणं अद्धकोसं उब्वेहेणं अद्धकोसं विक्खंभेणं वइरामयवद्दलहसंठियसुसिलिट्ठपरिघट्टमहसुपतिहिता विसिहा अणेगवरपंचव
॥२२५॥