________________
१३प्रतिपत्तौ
मनुष्या० सभावर्णनं उद्देशः२ सू० १३७
KARANAMESGRAMRICANCE
दो दो जोयणाइं उर्दू उच्चत्तेणं एग जोयणं विक्खंभेणं तावइयं चेव पवेसेणं सेया वरकणगथभियागा जाव वणमालादारवन्नओ॥तेसि णं दाराणं पुरओ मुहमंडवा पण्णत्ता, ते णं मुहमंडवा अद्भुतेरसजोयणाई आयामेणं छजोयणाई सकोसाइं विक्खंभेणं साइरेगाइं दो जोयगाई उ8 उच्चत्तेणं मुहमंडवा अणेगखंभसयसंनिविट्ठा जाव उल्लोया भूमिभागवण्णओ॥ तेसि णं मुहमडवाणं उवरिं पत्तेयं पत्तेयं अट्ठ मंगला पण्णत्ता सोत्थिय जाव मच्छ०॥ तेसि णं मुहमंडवाणं पुरओ पत्तेयं पत्तेयं पेच्छाघरमंडवा पण्णत्ता, ते णं पेच्छाघरमंडवा आद्धतेरसजोयणाई आयामेणं जावदोजोयणाई उहुंउच्चत्तेणं जाव मणिफासो॥ तेसि णं बहुमज्झदेसभाए पत्तेयं पत्तेयं वइरामयअक्खाडगा पण्णत्ता, तेसि णं वइरामयाणं अक्खाडगाणं बहुमज्झदेसभाए पत्तेयं २ मणिपीढिया पण्णत्ता, ताओ णं मणिपीढियाओ जोयणमेगं आयामविक्खंभेणं अद्धजोयणं बाहल्लेणं सव्वमणिमईओ अच्छाओ जाव पडिरूवाओ॥ तासि णं मणिपीढियाणं उपि पत्तेयं पत्तेयं सीहासणा पण्णत्ता, सीहासणवण्णओ जाव दामा परिवारो। तेसि णं पेच्छाघरमंडवाणं उप्पि अट्ठमंगलगा झया छत्तातिछत्ता॥तेसिणं पेच्छाघरमंडवाणं पुरतो तिदिसिं तओ मणिपेढियाओ पं०ताओ णं मणिपेढियाओदो जोयणाई आयामविक्खंभेणं जोयणं बाहल्लेणं सब्वमणिमतीओ अच्छाओजाव पडिरूवाओ॥ तासि णं मणिपेढियाणं उप्पि पत्तेयं पत्तेयं चेइयथूभा पण्णत्ता, ते णं चेइयथूभा
॥२२४ ॥