________________
वातकरकाः' वातभृताः करका वातकरका जलशून्या इत्यर्थः, तदनन्तरं चित्रा रत्नकरण्डकास्ततो हयकण्ठा गजकण्ठा नरकण्ठाः, उपलक्षणमेतत् किंनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठकाः क्रमेण वक्तव्याः, तदनन्तरं पुष्पादिचङ्गयों वक्तव्यास्ततः पुष्पादिपटलकानि ततः सिंहासनानि तदनन्तरं छत्राणि ततश्चामराणि ततस्तैलादिसमुद्गका वक्तव्यास्ततो ध्वजाः, तेषां च ध्वजानामिदं चरमसूत्रम्'एवामेव सपुत्वावरेणं विजयाए रायहाणीए एगमेगंसि दारंसि असीयं असीयं केउसहस्सं भवतीति मक्खायं तदनन्तरं भौमानि वक्त
दर्शयति-तेसि गंदाराण'मित्यादि, तेषां द्वाराणां पुरतः सप्तदश सप्तदश भौमानि प्रज्ञप्तानि, तेषां च | भौमानां भूमिभागा उल्लोकाश्च प्राग्वद्वक्तव्याः ॥ "तेसिणं भोमाण मित्यादि, तेषां च भौमानां वहुमध्यदेशभागे यानि नवमनवमानि भौमानि तेषां बहुमध्यदेशभागेषु प्रत्येकं विजयदेवयोग्यं (सिंहासनं यथा) विजयद्वारपञ्चमभौमे किन्तु सपरिवारं सिंहासनं वक्तव्यम् , अवशेषेषु च भौमेषु प्रत्येक सपरिवारं सिंहासनं प्रज्ञप्तं, 'तेसिणं दाराणं उवरिमागारा सोलसविहहिं रयणेहिं उवसोभिता' इत्यादि प्राग्वत् ॥
विजयाए णं रायहाणीए चउद्दिसिं पंचजोयणसताइं अवाहाए, एत्य णं चत्तारि वणसंडा पपणत्ता, तंजहा-असोगवणे सत्तवणवणे चंपगवणे चूतवणे, पुरथिमेणं असोगवणे दाहिणेणं सत्तवण्णवणे पचत्थिमेणं चंपगवणे उत्तरेणं चूतवणे ॥ ते णं वणसंडा साइरेगाई दुवालस जोयणसहस्साई आयामेणं पंच जोयणसयाई विक्खंभेणं पण्णत्ता पत्तेयं पत्तेयं पागारपरिक्खित्ता किण्हा किण्होभासा वणसंडवण्णओ भाणियब्वो जाच बहवे वाणमंतरा देवा य देवीओ य