________________
5 ३ प्रतिपत्ती मनुष्या० वनषण्डा
धि०
उद्देशः२ सू०१३६
आसयंति सयंति चिट्ठति णिसीदति तुयति रमंति ललंति कीलंति मोहंति पुरापोराणाणं सुचिण्णाणं सुपरिवंताणं सुभाणं कम्माणं कडाणं कल्लाणं फलवित्तिविसेसं पचणुभवमाणा विह'रंति ॥ तेसिणं वणसंडाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं पासायवडिंसगा पण्णत्ता, ते णं पासायवडिंसगा बावडिं जोयणाई अजोयणं च उ8 उच्चत्तेणं एकतीसं जोयणाई कोसं च आयामविक्खंभेणं अन्भुग्गतमूसिया तहेव जाव अंतो बहुसमरमणिज्जा भूमिभागा पण्णत्ता उल्लोया पउमभत्तिचित्ता भाणियव्वा, तेसि णं पासायवडेंसगाणं बहुमज्झदेसभाए पत्तेयं पत्तेयं सीहासणा पण्णत्ता वण्णावासो सपरिवारा, तेसि णं पासायवडिंसगाणं उप्पिं बहवे अट्ठमंगलगा झया छत्तातिछत्ता ॥ तत्थ णं चत्तारि देवा महिड्डीया जाव पलिओवमद्वितीया परिवसंति, तंजहा-असोए सत्तवण्णे चंपए चूते ॥ तत्थ णं ते साणं साणं वणसंडाणं साणं साणं पासायवडेंसयाणं साणं साणं सामाणियाणं साणं साणं अग्गमहिसीणं साणं साणं परिसाणं साणं साणं आयरक्खदेवाणं आहेवचं जाव विहरति ॥ विजयाए णं रायहाणीए अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव पंचवणहिं मणीहिं उवसोभिए तणसहविहणे जाव देवा य देवीओ य आसयंति जाव विहरति । तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं एगे महं ओवरियालेणे पण्णत्ते बारस जोयणसयाई आयामक्क्खिंभेणं तिन्नि जोयणसहस्साई
॥२२०॥