________________
R5R
**CHOCHOLOGUE40
दपडिपण्णा इव चिडंति' अच्छा-निर्मला: शुद्धस्फटिकवत्रिच्छटिता अत एव नखसंदष्टा:-नखा: संदष्टा मुसलादिभिश्चुम्बिता ४ ३ प्रतिपत्तो येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छेत्रिच्छटितैः शालितन्दुलैर्नखसंदष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालित- मनुष्या० न्दुलनखसंदष्टपरिपूर्णानीव पृथिवीपरिमाणरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह-सव्वजंवूनदमया' विजयदासर्वासना जम्बूनद्मयानि 'अच्छा सण्हा' इत्यादि प्राग्वत् 'महयामहया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रज्ञप्तानि रवर्णनं हे श्रमण हे आयुष्मन् ! ॥ 'तेसि ण'मित्यादि, तेषां तोरणानां पुरतो वे द्वे 'पाईओ' इति पायौ प्रज्ञप्ते, ताश्च पाच्यः 'अच्छोदक- उद्देशः १ पडिहत्थाओं' इति स्वच्छपानीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे वहुवचने है सू० १३१
चैकवचनं प्राकृतत्वात् , नानाविधैः 'फलहरितैः' हरितफलैर्वहु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु | तथारूपाः शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्राग्वत् , 'महयामहया' इति अति-8
शयेन महत्यो गोकलिन (र) चक्रसमानाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन् !॥ 'तेसि णमित्यादि, तेपा तोरणाना पुरतो द्वौ द्वौ सुप्रतिष्ठको | आधारविशेषौ प्रज्ञप्ती, ते च सुप्रतिष्ठकाः [सु]सौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अ
त्रापि तृतीयार्थे षष्ठी वहुवचने चैकवचनं प्राकृतत्वात् , उपमानभावना प्राग्वत् , 'सव्वरयणामया' इत्यादि तथैव ॥ 'तेसि णमि# त्यादि, तेषां तोरणानां पुरतो द्वे द्वे मनोगुलिके प्रज्ञप्ते, मनोगुलिका नाम पीठिका, उक्तं च मूलटीकायां-"मनोगुलिका पीठिके"ति, ताश्च मनोगुलिकाः सर्वासना 'वैडूर्यमय्यो' वैडूर्यरत्नासिका: 'अच्छा' इत्यादि प्राग्वत् ॥ 'तासु णं मणोगुलियासु वहवे'
॥२१३॥ इत्यादि, तासु मनोगुलिकासु बहूनि सुवर्णमयानि रूप्यमयानि च फलकानि प्रज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो वनमयाः