________________
रवर्णनं
ताण'मित्यादि, तेषां नागदन्तानामुपरि अन्यौ द्वौ नागदन्तको प्रज्ञप्ती, ते च नागदन्तकाः 'मुत्ताजालंतरूसियहेमजालगवक्खजाल' * ३प्रतिपत्ती इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावद् गजदन्तसमानाः प्रज्ञप्ता हे श्रमण! हे आयुष्मन्! ॥ 'तेसु णं णागदंतएसु' इत्यादि, तेषु नागद: 5 मनुष्या० न्तकेषु बहूनि रजतमयानि सिक्ककानि प्रज्ञप्तानि, तेषु च रजतमयेषु सिककेषु बहवो 'वैडूर्यरत्नमय्यो वैडूर्यरत्नात्मिकाः 'धूपघट्यो'
विजयद्वाधूपघटिकाः प्रज्ञप्ताः, ताश्च धूपघटिकाः 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमर्धेतगंधुद्धयाभिरामा' कालागुरुः प्रसिद्धः प्रवर:प्रधानः कुन्दुरुष्क:-चीडा तुरुष्कं-सिल्हकं कालागुरुश्च प्रवरकुन्दुरुष्कतुरुष्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपस्य यो उद्देशः १ मघमघायमानो गन्ध उद्धृत-इतस्ततो विप्रसृतस्तेनाभिरामाः कालागुरुप्रवरकुन्दुरुष्कतुरुष्कधूममघमघायमानगन्धोद्धुताभिरामाः, तथा 6 सू० १२९ शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धास्तेषां गन्धः स आखस्तीति सुगन्धवरगन्धिकाः 'अतोऽनेकखरादि'तीकप्रत्ययः, अतX एव गन्धवर्तिभूताः-सौरभ्यवर्तिभूताः सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पाः 'उदारेण स्फारेण 'मनोज्ञेन' मनोऽनुकूलेन, कथं मनोऽनुकूलत्वम् ? अत आह-याणमनोनिवृतिकरण हेतौ तृतीया यतो घ्राणमनोनिवृतिकरस्ततो मनोज्ञस्तेन गन्धेन तान् प्रत्यासन्नान् प्रदेशान् आपूरयन्त्य आपूरयन्त्यः अत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति ॥ "विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनैषेधिकीभावेन द्विधातो-द्विप्रकारायांनषेधिक्यां द्वेद्वे शालभजिके प्रज्ञप्ते, ताश्च शालभजिका लीलया ललिताङ्गनिवेशरूपया
स्थिता लीलास्थिताः 'सुपइट्ठियाओ' इति सुष्ठ-मनोज्ञतया प्रतिष्ठिताः सुप्रतिष्ठिताः 'सुअलंकियाओ' इति सुष्ठ-अतिशयेन रमणीय* तयाऽलकृताः खलकृताः 'नाणाविहरागवसणाओं' इति नानाविधो-नानाप्रकारो रागो येषां तानि नानाविधरागाणि तानि वसनानि
॥२०६॥ -वस्त्राणि संवृततया यासां ता नानाविधरागवसनाः 'रत्तावंगाओ' इति रक्तोऽपाङ्गो-नयनोपान्तं यासां वा रक्तापागाः 'असिय
GREAKINGRA%ARAX