________________
'पासाइया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसिं तोरणाणं उवरिं अट्ठमंगले'त्यादि सुगम, नवरं 'जाव पडिरूवा' इति यावत्क- ३ प्रतिपत्ती रणात् 'घट्टा मट्ठा नीरया' इत्यादिपरिग्रहः॥ तेसि णमित्यादि, तेषां तोरणानामुपरि बहवः 'कृष्णचामरध्वजाः' कृष्णचामरयुक्ता ध्वजाः मनुष्या० -कृष्णचामरध्वजाः एवं वहवो नीलचामरध्वजा लोहितचामरध्वजा हारिद्रचामरध्वजाः शुरुचामरध्वजाः, कथम्भूता इत्याह एते सर्वे-8 विजयद्वाऽपि? इति, अत आह-'अच्छा' आकाशस्फटिकवदतिनिर्मला: "कृष्णा कृष्णपुद्गलस्कन्धनिर्मापिता 'रूप्यपट्टा' इति रूप्यो- राधिक
न येषां ते वन- रूप्यमयो वनमयस्य दण्डस्योपरि पट्टो येपां ते रूप्यपट्टाः 'वइरदंडा' इति वसो-वज्ररत्नमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते वन
उद्देशः १ दण्डाः, तथा जलजानामिव-जलजकुसुमानां पद्मादीनामिवामलो-निर्मलो न तु कुद्रव्यगंधसम्मिश्रो यो गन्धः स विद्यते येषां ते ज-8 सू० १२७ लजामलगन्धिका 'अत: अनेकस्वरा'दितीकप्रत्ययः, अत एव सुरम्याः, 'पासादीया' इत्यादि विशेषणचतुष्टयं प्राग्वत् ॥ 'तेसि णमित्यादि, ८ तेषां तोरणानामुपरि बहूनि 'छत्रातिच्छत्राणि' छत्रात्-लोकप्रसिद्धादेकसयाकादतिशायीनि द्विसहयानि त्रिसङ्यानि वा छत्रातिच्छत्राणि, बयः पताकाभ्यो-लोकप्रसिद्धाभ्योऽतिशायिन्यो दीर्घवेन विस्तारेण च पताकाः पताकातिपताकाः, बहूनि घण्टायुगलानि बहूनि चामरयु। गलानि बहवः 'उत्पलहस्तका' उत्पलाख्यजलजकुसुमसमूहविशेपाः, एवं पद्महस्तका बहवो नलिनहस्तका बहवः सुभगहस्तका बहवः है सौगन्धिकहस्तका वहवः पुण्डरीकहस्तका बहवः शतपत्रहस्तका: बहवः सहस्रपत्रहस्तकाः, उत्पलादीनि प्रागेव व्याख्यातानि, एतं च छत्रा
तिच्छत्रादयः सर्वेऽपि सर्वरत्नमया: 'जाव पडिरूवा' इति यावत्करणात् 'अच्छा सण्हा लण्हा' इत्यादि विशेपणकदम्बकपरिप्रहः॥ , 'तासिण'मित्यादि, तासां क्षुल्लिकानां वापीनां यावद्विलपङ्कीनाम्, अत्र यावच्छब्दात् पुष्करिण्यादिपरिग्रहः, अपान्तरालेषु तत्र तत्र देश ६ ॥१९९॥
तस्यैव देशस्य तत्र तत्रैकदेशे वड्व उत्सातपर्वता-यत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति
OMGAOSECSCAMGAM