SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ ASSES णिमयानि, नानामणिमयेषु स्तम्भेषु "उपविष्टानि' सामीप्येन स्थितानि, तानि च कदाचिञ्चलानि अथवाऽपदपतितानि वाऽऽशङ्कयरन तत आह-सम्यग-निश्चलतयाऽपदपरिहारेण च निविष्टानि ततो विशेषणसमासः उपविष्टसन्निविष्टानि 'विविहमुत्तरोचिया' इति विविधा-विविधविच्छित्तिकलिता मुक्का-मुक्ताफलानि 'अंतरे'ति अन्तराशब्दोऽगृहीतवीप्सोऽपि सामर्थ्याद्वीप्सां गमयति, अन्तरा २ 'ओचिया' आरोपिता यत्र तानि तथा, 'विविहतारारूवोवचिया' इति विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेपु हि शोभार्थ तारका निबध्यन्ते इति लोकेऽपि प्रतीतं इति विविधतारारूपोपचितानि, 'ईहामिगउसभतुरगनरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ता' इति इहामृगा-वृका व्याला:-श्वापद जगाः, ईहामृगऋषभतुरगनरमकरविहगव्यालकिनररुरुसरभकुसरवनलतापनलतानां भत्त्या-विच्छित्त्या विचित्रं-आलेखो येषु तानि तथा, स्तम्भोद्गताभि:-स्तम्भोपरिवतिनीभिर्वरत्नमयीभिर्वेदिकाभिः परिगतानि सन्ति यानि अभिरमणीयानि तानि स्तम्भोगतवनवेदिकापरिगताभिरामाणि, तथा 'वि जाहरजंतजुत्ताविव अञ्चीसहस्समालिणीया' इति विद्याधरयोर्यद् यमलं-समश्रेणीकं युगलं-द्वन्द्वं विद्याधरयमलयुगलं तेपां कायनामि-अपश्चास्तैर्युक्तानीव, अर्चिषां सहस्रर्मालनीयानि-परिवारणीयानि अर्चिःसहस्रमालनीयानि, किमुक्तं भवति ?-एवं नाम प्रभा समुदायोपेतानि येनैवं संभावनोपजायते यथा नूनमेतानि न स्वाभाविकप्रभासमुदयोपेतानि किन्तु विशिष्टविद्याशक्तिमत्पुरुषविशेषप्रपञ्चयुमाकानीति, 'रूवगसहस्सकलिया' इति रूपकाणां सहस्राणि रूपकसहस्राणि तैः कलितानि रूपकसहस्रकलितानि 'भिसमाणा'इति दीप्यमादानानि 'भिन्भिसमाणा' इति भतिशयेन दीप्यमानानि चक्खल्लोयणलेसा' इति चक्षुः कर्तृ लोकने-अवलोकने लिसतीव-दर्शनीयत्वाति सयतः लिष्यतीव यत्र तानि बक्षुलोकनलेसानि 'सुहफासा' इति शुभस्पर्शानि सशोभाकानि रूपाणि यत्र तानि सश्रीकरूपाणि,
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy