________________
देव पर्यायशब्देन व्याचष्टे-कम्पितानां तथा 'चालितानाम्' इतस्ततो विक्षिप्तानाम्, एतदेव पर्यायेण व्याचष्टे-स्पन्दितानां तथा ३ प्रतिपत्ती * 'संघट्टितानां' परस्परं घर्षयुक्तानां, कथं घट्टिताः' इत्याह-क्षोभितानां' स्वस्थानाच्चालितानां, स्वस्थानाञ्चालनमपि कुत: ? इत्याद- मनुष्या० 3 'उदीरितानाम्' उत्प्रावल्येनेरिताना-प्रेरितानां, कीदृशः शब्दः प्रज्ञप्तः ?, भगवानाह-'गोयमें' त्यादि, गौतम | स यथानामक:- वनखण्डा
शिविकाया वा स्पन्दमानिकाया वा रथस्य वा, तत्र शिविका-जम्पानविशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घो-जम्पान- धि० विशेषः पुरुषस्य स्वप्रमाणावकाशदायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो 'वेदितव्यः, उद्देशः १ रथश्वेद सद्धामरथः प्रत्येयो, न क्रीडारथः, तस्याप्रेतनविशेषणानामसंभवात् , तस्य च फलकवेदिका यस्मिन् काले (यः) पुरुपस्तदपेक्षया 8 सू० १२६
कटिप्रमाणाऽवसेया, तस्य च रथस्य विशेषणान्यभिधत्ते-'सच्छत्तस्से'त्यादि, सच्छत्रस्य सध्वजस्य 'सघण्टाकस्य' उभयपा* वलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य सह तोरणवरं-प्रधानं तोरणं यस्य स सतोरणवरस्तस्य सह नन्दिघोपो-द्वादशतूर्यनिनादो
यस्य स सनन्दिघोपस्तस्य, तथा सह किङ्किणीभि:-क्षुद्रघण्टाभिर्वर्त्तन्त इति सकिङ्किणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः सर्वासु दिक्षु पर्यन्तेषु-बहिःप्रदेशेपु परिक्षिप्तो-व्याप्तः सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्रविचित्रं-मनोहारिचित्रोपेतं तैनिशं-तिनिशदारुसम्बन्धि कनकनियुक्तं-कनकविच्छुरितं दारु-काष्ठं यस्य स हैमवतचित्रविचित्रतैनिशकनकनियुक्तदारुस्तस्य, सूत्रे च द्वितीयककारः स्वार्थिकः पूर्वस्य च दीर्घ प्राकृतत्वात् , तथा सुष्टु-अतिशयेन सम्यक् पिनद्धमरकमण्डलं धूश्च यस्य स सुपिनद्धारकमण्डलधूष्कस्तस्य, तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतं नेमेः-बाह्मपरिधेर्यनस्य ॥१९२॥ च-अरकोपरि फलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रकर्मा तस्य, तथा आकीणों-गुणैव्याप्ता ये वरा:-प्रधा