________________
.
=
मध्यक्षामं भवति न समतलं तथारूपतडाकासम्भवात् अतः शङ्कग्रहणं, विततं-विततीकृतं ताडितमिति भावः, यथाऽत्यन्तं बहुसमं% ३प्रतिपत्तौ भवति तथा तस्यापि वनपण्डस्यान्तर्बहुसमो भूमिभागः, पुनः कथम्भूतः? इत्याह-नाणाविहपंचवन्नेहिं मणीहिं तणेहि यह मनुष्या०
उवसोभिए' इति योगः, नानाविधा-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथम्भूतैर्मणिभिः? इत्याह वनखण्डा8-'आवडे'त्यादि, आवर्तादीनि मणीनां लक्षणानि, तत्रावतः प्रतीत एकस्यावतस्य प्रत्यभिमुख आवतः प्रत्यावर्त्तः श्रेणिः-तथाविध- ४ धि०
बिन्दुजातादेः पतिः तस्याश्च श्रेणेर्या विनिर्गताऽन्या श्रेणिः सा प्रश्रेणिः स्वस्तिकः प्रतीत: सौवस्तिकपुष्पमाणवौ-लक्षणविशेपौ लोका- उद्देशः १ त्प्रत्येतव्यौ वर्द्धमानक-शरावसंपुटं मत्स्यकाण्डकमकराण्डके-प्रतीते 'जारमारे'ति लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदि- सू०१२६ तव्यो, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः प्रतीतास्तासां भक्त्या-विच्छित्त्या चित्रम्-आलेखो येषु ते आवर्त्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकसौवस्तिकपुष्पमाणववर्धमानकमत्स्याण्डकमकराण्डकजारमारपुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीपद्मलताभक्तिचित्रास्तैः, किमुक्तं भवति ?-आवादिलक्षणोपेतैः, तथा सच्छायैः सती-शोभना प्रभा-कान्तिर्येषां ते सत्प्रभास्तैः 'समरीएहिंति समरीचिकैः-बहिर्विनिर्गतकिरणजालसहितैः 'सोद्योतः' बहिर्व्यवस्थितप्रत्यासन्नवस्तुस्तोमप्रकाशकरोयोतसहितैः, एवंभूतैर्नानाजातीयैः | पञ्चवर्णैर्मणिभिस्तृणैश्चोपशोभितः, तानेव पञ्च वर्णानाह-'तंजहा कण्हे' इत्यादि । 'तत्थ णमित्यादि, तत्र तेषां पञ्चवर्णानां म
णीनां तृणानां च मध्ये णमिति वाक्यालङ्कारे ये ते कृष्णा मणयस्तृणानि च, ये इत्येव सिद्धे ये ते इति वचनं भाषाक्रमार्थ, तेषां ण15/ मिति पूर्ववत् 'अयम्' अनन्तरमुद्दिश्यमानः 'एतद्रूपः' अनन्तरमेव वक्ष्यमाणखरूपः 'वर्णावासः' वर्णकनिवेश: प्रज्ञप्तः, तद्यथा 8 ॥१८९॥
-'से जहा नाम ए' इत्यादि, स यथा नाम-'जीमूत' इति 'जीमूतः' बलाहकः, स चेह प्रावृटप्रारम्भसमये जलभृतो वेदितव्यः, ६
SAUSIOS