________________
च 'महया' इति प्राकृतत्वाद्वितीयार्थे तृतीया महतीमित्यर्थः, गन्धध्राणिं यावद्भिर्गन्धपुद्गलैर्गन्धविषये ध्राणिरुपजायते तावती गन्धपुद्गलसंहतिरुपचाराद् गन्धध्राणिरित्युच्यते तां निरन्तरं मुञ्चन्तः, तथा 'सुहसेउकेउवहुला' इति शुभा:-प्रधानाः सेतवो-मार्गा आलवालपाल्यो वा केतवो-ध्वजा बहुला-अनेकरूपा येषां ते तथा, 'अणेगरहजाणजुग्गसिबियसंदमाणिपडिमोयणा' इति, तथा रथा द्विविधा:-क्रीडारथाः सङ्ग्रामरथाश्च, यानानि सामान्यतः, शेषाणि वाहनानि, युग्यानि-गोल्लविपयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानानि शिविका:-कूटाकारेणाच्छादिता जपानविशेषाः स्यन्दमानिका:-पुरुषप्रमाणा जम्पानविशेषाः, अनेकेषां रथादीनामधो विस्तीर्णत्वात् प्रतिमोचनं येषु ते तथा, 'पासाइया' इत्यादि पदचतुष्टयं प्राग्वत् ॥'तस्स णं वणसंडस्से'त्यादि, तस्य णमिति पूर्ववद् वनपण्डस्य 'अन्तः' मध्ये बहुसमः सन् रमणीयो बहुसमरमणीयो भूमिभागः प्रज्ञप्तः, किंविशिष्टः ? इत्याह'से जहा नामए' इत्यादि, 'तत् सकललोकप्रसिद्धं यथेति दृष्टान्तोपदर्शने नामेति शिष्यामत्रणे 'ए' इति वाक्यालङ्कारे 'आलिंगपुक्खरेइ वा' इति आलिगो-मुरजो वाद्यविशेषस्तस्य पुष्कर-चर्मपुटकं तत् किलात्यन्तसममिति तेनोपमा क्रियते, इतिशब्दाः सर्वेऽपि स्वखोपमाभूतवस्तुपरिसमाप्तिद्योतकाः वाशब्दाः समुच्चये मृदङ्गो-लोकप्रतीतो मर्दलस्तस्य पुष्करं मृदङ्गपुष्करं परिपूर्ण-पानी
तलं-उपरितनो भागः सरस्तलं 'करतलं' प्रतीतं, चन्द्रमण्डलं च यद्यपि तत्त्ववृत्त्या उत्तानीकृतकपित्थाकारपीठप्रासादापेक्षया वृत्तालेखमिति तद्गतो दृश्यमानो भागो न समतलस्तथाऽपि प्रतिभासते समतल इति तदुपादानम् , आदर्शमण्डलं | सुप्रसिद्धम् , 'उरब्भचम्मेइ वे'त्यादि, अत्र सर्वत्रापि 'अणेगसंकुकीलगसहस्सवितते' इति विशेषणयोगः, उरभ्रः-ऊरणः वृपभवराहसिंहव्याघ्रछगलाः प्रतीताः द्वीपी-चित्रकः, एतेषां प्रत्येकं चर्म अनेकैः शङ्कप्रमाणः कीलकसहस्रः-महद्भिः कीलकैरताडितं प्रायो