________________
A
GRAMRARSHASHANGARIKes
वासः' वर्ण:-प्लाघा यथावस्थितस्वरूपकीर्तनं तस्यावासो-निवासो प्रन्थपद्धतिरूपो वर्णावासो वर्णकनिवेश इत्यर्थः 'प्रज्ञप्त' प्ररू- ३प्रतिपत्तौ * पितः, तद्यथेत्यादिना तदेव दर्शयति-'वइरामया नेमा' इति नेमा नाम पद्मवरवेदिकाया भूमिभागादूद्ध निष्कामन्तः प्रदेशास्ते देवाधि१ सर्वे 'वज्रमया' वत्ररत्नमयाः, वनशब्दस्य दीर्घवं प्राकृतत्वात् , एवमन्यत्रापि द्रष्टव्यं, रिष्ठमयानि प्रतिष्ठानानि-मूलपादाः 'वेरुलि-5 कारः है यमया खंभा' इति वैडूर्यरत्नमयाः स्तम्भाः सुवर्णरूप्यमयानि फलकानि लोहिताक्षरत्नासिकाः सूचयः फलकद्वयसम्बन्धविघटनाभाव- उद्देशः१
हेतुपादुकास्थानीयास्ते सर्वे 'वइरामया संधी' वज्रमयाः सन्धयः-सन्धिमेलाः फलकानां, किमुक्तं भवति ?-वनरत्नापूरिताः फलकानां सू०१२६ ५ सन्धयः 'नाणामणिमया कलेवरा' इति नानामणिमयानि कलेवराणि-मनुष्यशरीराणि नानामणिमयाः कलेवरसङ्घाटा-मनुष्य
शरीरयुग्मानि नानामणिमयानि रूपाणि-रूपकाणि नानामणिमया रूपसङ्घाटा:-रूपयुग्मानि 'अङ्कामया पक्खा पक्खवाहातो य' इति अङ्को-रत्नविशेषस्तन्मयाः पक्षास्तदेकदेशाः पक्षवाहवोऽपि तदेकदेशभूता एवाङ्कमयाः, आह च मूलटीकाकारः-"अङ्कमयाः पक्षास्तदेकदेशभूताः, एवं पक्षवाहवोऽपि द्रष्टव्या" इति, 'जोईरसामया वंसा वंसकवेल्लया य' इति ज्योतीरसं नाम रत्नं तन्मया वंशाः-महान्तः पृष्ठवंशाः 'वंशकवेल्या य' इति महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः कवेल्लुकानि-प्रतीतानि 'रययामईओ पट्टियाओ' इति रजतमय्यः पट्टिका वंशानामुपरि कम्बास्थानीयाः 'जायरूवमईओ ओहाडणीओ' जातरूपं-सुवर्णविशेषस्तन्मय्यः 'ओहाडणीओ अवघाटिन्यः आच्छादनहेतुकम्वोपरिस्थाप्यमानमहाप्रमाणकिलिचस्थानीयाः, 'वइरामईओ- उवरि पुंछणीओ' इति 'वज्रमय्यो' वरत्नासिका अवघाटनीनामुपरि पुञ्छन्यः-निविडतरच्छादनहेतुश्लक्ष्णतरतृणविशेषस्थानीयाः, उक्तं च है
॥१८ ॥ मूलटीकाकारेण-"ओहाडणी हीरग्गहणं महत् क्षुल्लकं तु पुञ्छनी इति, 'सव्वसेए रययामए साणं छाणे' इति, सर्वश्वेतं रजतमयं
GRANGALMANGALMAGAMAY