________________
च्छायाई सप्पभाई समिरीयाई सउज्जोयाई पासादीयाइं दरिसणिजाई अभिरूवाई पडिरूवाई महता २ वासिकच्छत्तसमयाई पण्णत्ताई समणाउसो !, से तेणट्टेणं गोयमा ! एवं बुच्च परमवरवे - दिया २ ॥ परमवरवेइया णं भंते! किं सासया असासया ?, गोयमा । सिय सासया सिय असासया ॥ से केणद्वेणं भंते! एवं वुच्चइ - सिय सासया सिय असासया ?, गोयमा ! दव्वट्टयाए सासता वण्णपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासता, से तेणट्टेणं गोयमा ! एवं बुच्चइ - सिय सासता सिय असासता ॥ पउमवरवेइया णं भंते! कालओ केवचिरं होति ?, गोयमा ! ण कयाविणासि ण कयाचि णत्थि ण कयावि न भविस्सति ॥ भुविं च भवति य भवि - सति य धुवा नियया सासता अक्खया अव्वया अवट्ठिया णिच्चा पउमवरवेदिया ॥ ( सू० १२५ ) 'तीसे णं जगतीए' इत्यादि, 'तस्याः' यथोक्तरूपाया जगत्या: 'उपरि' उपरितने तले यो बहुमध्यदेशभागः, सूत्रे एकारान्तता | मागधदेशभाषालक्षणानुरोधात् यथा 'कयरे आगच्छइ दित्तरूवे ?' इत्यत्र, 'एत्थ ण' मिति 'अत्र' एतस्मिन् वहुमध्यदेशभागे णमिति पूर्ववत् महती. एका पद्मवरवेदिका प्रज्ञप्ता मया शेषैश्च तीर्थकृद्भिः, सा चोर्द्धमुच्चैस्त्वेनार्द्धयोजनं - द्वे गव्यूते पञ्च धनुः शतानि विष्कम्भेन 'जगतीसमिया' इति जगत्या: समा-समाना जगतीसमा सैव जगतीसमिका 'परिक्षेपेण' परिरयेण यावान् जगत्या मध्यभागे परिरयस्तावान् तस्या अपि परिरय इति भावः, 'सर्वरत्नमयी' सामस्त्येन रत्नालिका 'अच्छा सण्हा' इत्यादि विशेषणकदम्बकं पाठतोऽर्थतश्च प्राग्वंत् ॥ 'तीसे णमित्यादि, तस्या णमिति पूर्ववत् पद्मवरवेदिकायाः 'अयं' वक्ष्यमाणः 'एतद्रूपः' एवंस्वरूपः 'वर्णा