________________
सपत्रप्रफुल्लकेसरोपचिताः, तत्रोत्पलं-गर्दभकं पञ-सूर्यविकासि कुमुदं-चन्द्रविकासि नलिनम्-ईषद्रक्तं पश्नं सुभगं-पद्मविशेष: सौग-1 न्धिक-कल्हार पौण्डरीकं-सिताम्बुजं तदेव बृहत् महापौण्डरीकं शतपत्रसहस्रपत्रे-पद्मविशेषौ पत्रसङ्ख्याकृतभेदो, 'पत्तेयं २' इति प्रतिशब्दोऽनाभिमुख्ये 'लक्षणेनाभिप्रती आभिमुख्ये' इति च समासस्ततो वीप्साविवक्षायां प्रत्येकशब्दस्य द्विवचनं पनवरवेदिकापरिक्षिप्ताः प्रत्येक वनखण्डपरिक्षिप्ताश्च ‘सयंभूरमणपज्जवसाणा' इति जम्बूद्वीपादयो द्वीपाः स्वयम्भूरमणद्वीपपर्यवसाना लवणसमुद्रादयः समुद्राः स्वयम्भूरमणसमुद्रपर्यवसाना अस्मिन् तिर्यग्लोके यत्र वयं चिंता असङ्ख्येया द्वीपसमुद्राः प्रज्ञप्ता हे श्रमणं! हे आयुष्मन् ! इह | 'अस्सि तिरियलोए' इत्यनेन स्थानमुक्तम्, 'असंखेज्जा' इत्यनेन सङ्ख्यानं, 'दुगुणादुगुण'मित्यादिना महत्त्वं 'संठाणतो' इत्यादिना संस्थानम् ॥ सम्प्रत्याकारभावप्रत्यवतारं विवक्षुरिदमाह
तत्थ णं अयं जंबुद्दीवे णाम दीवे दीवसमुदाणं अभितरिए सव्वखुड्डाए वढे तेल्लापूयसंठाणसंठिते वट्टे रहचक्कवालसंठाणसंठितेवढे पुक्खरकणियासंठाणसंठिते वट्टे पडिपुन्नचंदसंठाणसंठिते, एक जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साई सोलस य सहस्साई दोण्णि य सत्तावीसे जोयणसते तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलकं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्ते॥से णं एकाए जगतीए सव्वतो समंता संपरिक्खित्ते॥ सा णं जगती अट्ठ जोयणाई उडे उच्चत्तेणं मूले बारस जोयणाई विक्खंभेणं मज्झे अह जोयणाई विक्खंभेणं उप्पि चत्तारि जोयणाई विक्खंभेणं मूले विच्छिण्णा मज्झे संखित्ता उप्पि तणुया