SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ -पडुप्पन्नपुढविकाइया णं भंते ! केवइकालस्स निल्लेवा सिया' इत्यादि, प्रत्युत्पन्नपृथिवीकायिका:-तत्कालमुत्पद्यमानाः पृथि-5 प्रतिपत्तौ । वीकायिका भदन्त ! 'केवइकालस्स' त्ति तृतीयार्थे पष्ठी कियता कालेन निर्लेपाः स्युः १, प्रतिसमयमेकैकापहारेणापहियमाणाः कियता तिर्यगु• कालेन सर्व एव निष्ठामुपयान्तीति भावः, भगवानाहगौतम! जघन्यपदे यदा सर्वस्तोका भवन्ति तदेत्यर्थः, असङ्ख्येयाभिरुत्सर्पिण्य- देशः २ वसर्पिणीभिरुत्कृष्टपदेऽपि यदा सर्ववहयो भवन्ति तदाऽपीति भावः असहयेयाभिरुत्सर्पिण्यवसर्पिणीभिर्नवरं जघन्यपदादुत्कृष्टपदि- 5 सू०१०३ नोऽसङ्ख्येयगुणाः । एवमप्तेजोवायुसूत्राण्यपि भावनीयानि ॥ वनस्पतिसूत्रमाह-'पडुप्पण्णे'सादि, प्रत्युत्पन्नवनस्पतिकायिका भदन्त! कियता कालेन निर्लेपाः स्युः ?, भगवानाह-गौतम प्रत्युत्पन्नवनस्पतिकायिका जघन्यपदेऽपदा-इयता कालेनापहियन्ते इत्येतत्पदवि-* रहिता अनन्तानन्तत्वात् , उत्कृष्टपदेऽप्यपदा, अनन्तानन्ततया निर्लेपनाऽसम्भवात् , तथा चाह-पडुप्पन्नवणस्सइकाइयाणं नथि निल्लेवणा' इति सुगम, नवरमनन्तानन्तत्वादिति हेतुपदं स्वयमभ्यूह्यम् ॥ 'पडुप्पण्णतसकाइया ण'मित्यादि, प्रत्युत्पन्नत्रसकायिका भदन्त कियता कालेन निलेपाः स्युः, भगवानाह-गौतम! जघन्यपदे सागरोपमशतपृथक्त्वस्य-तृतीयार्थे पष्ठी प्राकृतलात् सागरोपमशतपृथक्वेन, उत्कृष्टपदेऽपि सागरोपमशतपृथक्त्वेन नवरं जघन्यपदादुत्कृष्टपदं विशेपाधिकमवसेयं । इदं च सर्वमुच्यमानं विशु-5 द्धलेश्यसत्त्वमभि प्राप्तं यथाऽवस्थिततया सम्यगवभासते नान्यथेयविशुद्धविशुद्धलेश्यविपयं किञ्चिद्विवक्षुराह अविसुद्धलेस्से णं भंते! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणइ पासइ?, गोयमा! नो इणढे समझे। अविसुद्धलेस्से णं भंते! अणगारे असमोहएणं अप्पाणएणं 8॥१४१॥ विसुद्धलेस्सं देवं देविं अणगारं जाणइ पासह?, गोयमा! नो इणढे समढे। अविसुद्धलेस्से अण SAASAIGARMIRE दुत्कृष्टपदं विशष्टयक्त्वस्य-तृतीयादि, प्रत्युत्प
SR No.010804
Book TitleTattvartha Sutra
Original Sutra AuthorN/A
Author
PublisherZZZ Unknown
Publication Year
Total Pages824
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy