________________
गारे समोहरणं अप्पाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, गोयमा ! नो इट्टे समट्ठे | अविसुद्धलेस्से अणगारे समोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देवं अणगारं जाणति पासति ?, नो तिणट्टे समट्ठे । अविसुद्धलेस्से णं भंते! अणगारे समोहयासमोहतेणं अपाणेणं अविसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, नो तिणट्टे समट्ठे । अविसुद्धलेस्से अगारे समोहतास मोहतेणं अप्पाणेणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, नोतिसम । विद्धस्से णं भंते! अणगारे असमोहतेणं अप्पाणेणं अविसुद्धलेस्सं देवं देवि अगारं जाणति पासति ?, हंता जाणति पासति जहा अविसुद्ध लेस्सेणं आलावगा एवं विसुद्धले - सेवि छ आलावा भाणितव्वा, जाव विसुद्धलेस्से णं भंते! अणगारे समोहतास मोहतेणं अप्पाणं विसुद्धलेस्सं देवं देविं अणगारं जाणति पासति ?, हंता जाणति पासति । (सू० १०३) 'अविसुद्ध लेस्से ण' मित्यादि, 'अविसुद्धलेश्यः' कृष्णादिलेश्यो भदन्त ! 'अनगारः ' न विद्यते अगारं गृहं यस्यासौ अनगार:साधु: 'असमवहतः ' वेदनादिसमुद्घातरहितः 'समवहतः' वेदनादिसमुद्घांते गतः । एवमिमे द्वे सूत्रे असमवहतसमवहताभ्यामासभ्यामविशुद्धलेश्यपर विषये प्रतिपादिते एवं समवहतासमवहताभ्यामात्मभ्यां विशुद्धलेश्यपरविषये द्वे सूत्रे भावयितव्ये । तथाऽन्ये अविसुद्धलेश्य विशुद्धलेश्य परविषये द्वे सूत्रे समवहतासमवहतेनात्मनेति पदेन, समवहतासमवहतो नाम वेदनादिसमुद्घातक्रियाविष्टो न तु परिपूर्ण समवहतो नाप्यसमवहतः सर्वथा । तदेवमविशुद्धलेश्ये ज्ञातरि साधौ पट् सूत्राणि प्रवृत्तानि, एवमेव विशुद्धलेश्येऽपि