________________
****
***
उक्को० तेत्तीसं सागरोवमाई ठिती, एयं सव्वं भाणियव्वं जाव सम्वट्ठसिद्धदेवत्ति ॥ जीवे णं . भंते! जीवेत्ति कालतो केवचिरं होइ ?, गोयमा! सव्वळ, पुढविकाइए णं भंते ! पुढ विकाइएत्ति कालतो केवचिरं होति?, गोयमा! सव्वद्धं, एवं जाव तसकाइए ॥ (सू० १०१)। पड़प्पन्नपुढविकाइया णं भंते! केवतिकालस्स णिल्लेवा सिता?, गोयमा! जहण्णपदे असंखेजाहिं उस्सप्पिणिओसप्पिणीहिं उक्कोसपए असंखेनाहिं उस्सप्पिणीओसप्पिणीहिं, जहन्नपदातो उक्कोसपए असंखेजगुणा, एवं जाव पडप्पन्नवाउक्काइया ॥पडप्पन्नवणप्फइकाइयाणं भंते! केवतिकालस्स निल्लेवा सिता?, गोयमा! पडुप्पन्नवण० जहण्णपदे अपदा उक्कोसपदे अपदा, पडुप्पन्नवणप्फतिकाइयाणं णस्थि निल्लेवणा॥पडप्पन्नतसकाइयाणं पुच्छा, जहण्णपदे सागरोवमसतपुहत्तस्स उक्कोसपदे
सागरोवमसतपुहुत्तस्स, जहण्णपदा उक्कोसपदे विसेसाहिया ॥ (सू० १०२) । 'कइविहा 'मित्यादि, कतिविधा णमिति पूर्ववत्, भदन्त ! पृथिवी प्रज्ञप्ता ?, भगवानाह-गौतम! पडिधा प्रज्ञप्ता, तद्यथा-लक्ष्णपृथिवीं मृद्वी चूर्णितलोष्टकल्पा, 'शुद्धपृथिवी' पर्वतादिमध्ये, मनःशिला-लोकप्रतीता, वालुका-सिकतारूपा, शर्करा-मुरुण्डपृथिवी, 'खरापृथिवी' पाषाणादिरूपा ॥ अधुना एतासामेव स्थितिनिरूपणार्थमाह-'सण्हपुढवीकाइयाण'मित्यादि, श्लक्ष्णपृथिवीकायिकानां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, भगवानाह-गौतम! जघन्येनान्तर्मुहूर्तमुत्कर्षत एक वर्षसहस्रं । एवमनेनाभिलापेन शेषाणामपि पृथिवीनामनया गाथया उत्कृष्टमनुगन्तव्यं, तामेव गाथामाह-सण्हा य'इत्यादि, (सण्हा य सुद्धवालुअ मणोसिला
.*****