________________
-*
&
+
M
-९॥
उरिदिया पंचेंदिया। से किं तं येइंदिया?, २ अणेगविधा पण्णता, एवं जंचेष पण्णवणापदे
३ प्रतिपत्ती येव निरयसेसं भाणितव्यं जाव सयट्टसिद्धगदेवा, सेतं अणुरारोववाइया, से तं देवा, सेतं तिर्यगुपंचेंदिया, से तं तसकाइया ॥ (सू०१००)
देशः२ . 'कइविहा ण'मित्यादि, कतिविधा भदन्त ! संसारममापनका जीवाः प्रज्ञप्ता: ?, भगवानाह-गौतम! पविधाः प्राप्तास्तव्यथा-5 सू० १०१ पृथिवीकायिका अपकायिका यावसकायिकाः । अथ के ते पृथिवीकायिका:?, इत्यादि प्रज्ञापनागतं प्रथम प्रशापनापदं निरवशेष वक्तव्यं यावदन्तिम 'से तं देवा' इति पदम् ॥ सम्प्रति विशेषाभिधानाय भूयोऽपि पृथिवीकायविषयं सूत्रमाह
कतिविधा णं भंते ! पुढवी पण्णता?, गोयमा! छव्विहा पुढवी पण्णत्ता, तंजहा-सण्हापुढवी सुद्धपुढवी वालयापुढवी मणोसिलापु० सकरापु० खरपुढवी ॥ सहापुढवीणं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जह० अंतोमु० उकोसेणं एगं वाससहस्सं । सुद्धपुढवीए पुच्छा, गोयमा! जह० अंतोमु० उको० यारस वाससहस्साइं । वालुयापुढवीपुच्छा, गोयमा! जह, अंतोमु० उक्को चोदस वाससहस्साई । मणोसिलापुढवीणं पुच्छा, गोयमा! जह अंतोमु० उको० सोलस वाससहस्साई । सकरापुढवीप पुच्छा, गोयमा ! जह० अंतोमु० उको० अट्ठारस वाससहस्साई । खरपुढविपुच्छा, गोयमा! जह, अंतोमु० उको बावीस याससह
॥१३९।। स्साइं । नेरइयाणं भंते! केवतियं कालं ठिती पण्णता?, गोयमा! जहा दस वाससहस्साई
PACRICANCCC