________________
नव ओवासंतराई' इति वक्तव्यं शेषं तथैव, उक्तञ्च-'जावइ उदेइ सूरो जावइ सो अत्थमेइ अवरेणं । तियपणसत्तनवगुणं काउं पत्तेय पत्तेयं ॥१॥सीयालीस सहस्सा दो य सया जोयणाण तेवढा । इगवीस सट्ठिभागा कक्खडमाइंमि पेच्छ नरा ॥ २ ॥ एयं दुगुणं काउं गुणिजए तिपणसत्तमाईहिं । आगयफलं च जं तं कमपरिमाणं वियाणाहि ॥३॥ चत्तारिवि सकमेहिं चंडादिगईहिं जति छम्मासं । तहवि य न जंति पारं केसिंचि सुरा विमाणाणं ॥४॥" अस्यां तृतीयप्रतिपत्तौ तिर्यग्योन्यधिकारे प्रथमोद्देशकः॥ उक्तः प्रथमोद्देशकः, इदानी द्वितीयस्यावसरः, तत्रेदमादिसूत्रम्
कतिविहा णं भंते! संसारसमावण्णगा जीवा पण्णत्ता?, गोयमा! छव्विहा पण्णत्ता, तंजहा-पुढविकाइया जाव तसकाइया। से किं तं पुढविकाइया?, पुढविकाइया दुविहा पण्णत्ता, तंजहासुहुमपुढविकाइया बादरपुढविकाइया य । से किं तं सुहुमपुढविकाइया?, २ दुविहा पण्णत्ता, तंजहा-पज्जत्तगा य अपज्जत्तगा य, सेत्तं सुहुमपुढविकाइया । से किं तं बादरपुढविक्काइया?, २ दुविहा पण्णत्ता, तंजहा-पजत्तगा य अपजत्तगा य, एवं जहा पण्णवणापदे, सण्हा सत्तविधा पण्णत्ता, खरा अणेगविहा पन्नत्ता, जाव असंखेजा, से त्तं बादर पुढविक्काइया । सेत्तं पुढविकाइया। एवं चेव जहा पण्णवणापदे तहेव निरवसेसं भाणितव्व
वंजाव जत्थेको तत्थ सिता संखेज्जा सिय असंखेजा सिता अणंता, सेत्तं बादरवणप्फतिकाइया, से तं वणस्सइकाइया । से किं तं तसकाइया?, २ चउविवहा पण्णत्ता, तंजहा-बेइंदिया तेइंदिया च