________________
PROGRESHAHARAGRUGGALORECORK
रणाय देवस्यैको विक्रमः परिकल्प्यते, स चैवंप्रमाण:-द्वे लक्षे व्यशीतिः सहस्राणि पश्च शतानि अशीयधिकानि योजनानाम् एकस्य * च योजनस्स पष्टिभागाः पट २८३५८०६, इति ॥ 'से णं देवे' इत्यादि, 'सः विवक्षितो देवः 'तया सकलदेवजनप्रसिद्वया उत्कृ- तिर्यग्यो
प्रया त्वरितया चपलया चण्डया शीघ्रया उद्धतया जवनया छेकया दिव्यया देवगत्या, अमीपां पदानामर्थः प्राग्वद्भावनीयः, व्यतित्र-5 न्यधि० जन् व्यतित्रजन् जघन्यत एकाहं वा द्वयहं वा यावदुत्कर्पतः पण्मासान् यावद् 'व्यतिव्रजेत्' गच्छेत् , तत्रैवं गमने अ[प्रन्थानम् उद्देशः १ ४०००] स्त्येतद् यथैकं कियन विमानं पूर्वोक्तानां विमानानां मध्ये 'व्यतिव्रजेत्' अतिक्रामेत् , तस्य पारं लभेतेति भावः, तथाऽ- सू० ९९ स्त्येतद् यथैककं विमानं न व्यतित्रजेत् , न तस्य पारं लभेत, उभयत्रापि जातावेकवचनं, ततोऽयं भावार्थ:-उक्तप्रमाणेनापि क्रमेण यथोक्तरूपयाऽपि च गत्या पण्मासानपि यावदधिकृतो देवो गच्छति तथापि केपाश्चिद्विमानानां पारं लभते केपाश्चित्पारं न लभते इति,
एतावन्महान्ति तानि विमानानि प्रज्ञप्तानि हे श्रमण हे आयुष्मन्! ।। 'अस्थि णं भंते!' इत्यादि, सन्ति भदन्त विमानानि स्वस्तिॐ कानि स्वस्तिकावर्त्तानि स्वस्तिकप्रभाणि खस्तिककान्तानि स्वस्तिकवर्णानि स्वस्तिकलेश्यानि स्वस्तिकध्वजानि स्वस्तिकद्वाराणि
स्वस्तिकशिष्टानि स्वस्तिककूटानि स्वस्तिकोत्तरावतंसकानि ?, 'हता अत्थि' इत्यादि, समस्तं प्राग्वत् , नवरमन 'एवइयाई पंच ओवासंतराई' इति कण्ठ्यं, उदयास्तापान्तरालमेनं पश्वगुणं क्रियत इति भावः ।। 'अस्थि णं भंते !' इत्यादि, सन्ति भदन्त विमानानि कामानि कामावर्तानि कामप्रभाणि कामकान्तानि कामवर्णानि कामलेइयानि कामध्वजानि कामगाराणि कामशिष्टानि कामकूटानि कामोत्तरावतंसकानि', 'हंता अत्थि' इत्यादि सर्व पूर्ववत् नवरमत्रोदयास्तापान्तरालक्षेत्रं सप्तगुणं कर्त्तव्यं, शेपं तथैव ।। 'अस्थि णं
॥१३८॥ भंते! इत्यादि, सन्ति भदन्त ! विजयवेजयन्तजयन्तापराजितानि विमानानि?, 'हता अत्थी'त्यादि प्राग्वत् , नवरमत्र 'एवइयाई
FREE