________________
-SGARHI
ACANCISCRESCRIKAAICHACHAN
वचंति सहस्ससो भेयं ॥९॥ अतिसीतं अतिउण्हं अतितहा अतिखुहा अतिभयं वा। निरए ३प्रतिपत्तौ
नरकाधिक नेरइयाणं दुक्खसयाई अविस्सामं ॥ १०॥ एत्थ य भिन्नमुटुत्तो पोग्गल असुहा य होइ अस्सा
उद्देशः ३ ओ। उववाओ उप्पाओ अच्छि सरीरा उ बोद्धव्वा ॥११॥ नारयउद्देसओ तइओ। सेतं नेरतिया ॥ (सू०९५) 'रयणप्पभे'त्यादि, रत्नप्रमापृथिवीनैरयिका भदन्त! कीदृशं 'पुद्गलपरिणाम' आहारादिपुद्गलविपाकं 'प्रत्यनुभवन्तः' प्रत्येक वेदयमाना विहरन्ति', भगवानाह-गौतम! अनिष्टमित्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी, एवं वेदनालेश्यानामगोत्रारतिभयशोकक्षुत्पिपासाव्याधिउच्छ्रासानुतापक्रोधमानमायालोभाहारभयमैथुनपरिप्रहसज्ञासूत्राणि वक्तव्यानि, अत्र सङ्घइणिगाथे-"पोग्गलपरिणामे वेयणा य लेसा य नाम गोए य । अरई भए य सोगे खुहा पिवासा य वाही य॥१॥ उस्सासे * अणुतावे कोहे माणे य मायलोभे य । चत्तारि य सण्णाओ नेरइयाणं तु परिणामे ॥ २॥" सम्प्रति सप्तमनरकपृथिव्यां ये गच्छन्ति तान् प्रतिपादयति-इह परिग्रहसज्ञापरिणामवक्तव्यतायां चरमसूत्रं सप्तमनरकपृथ्वीविषयं तदनन्तरं चेयं गाथा तत: 'एत्थे' त्यनन्तरमुक्ताऽधःसप्तमी पृथिवी परामृश्यते, 'अत्र' अधःसप्तमनरकपृथिव्यां 'किल' इत्याप्तवादसूचने आप्तवचनमेतदिति भावः, 'अतिव्रजन्ति' अतिशयेन-बाहुल्येन गच्छन्ति नरवृपभाः 'केशवा' वासुदेवाः 'जलचराश्च' तन्दुलमत्स्यप्रभृतयः 'माण्डलिकाः' वसु
॥१२९॥ प्रभृतय इव 'राजानः' चक्रवर्तिनः सुभूमादय इव ये च महारम्भाः कुटुम्बिन:-कालसौकरिकादय इव ॥ सम्प्रति नरकेषु प्रस्तावा