________________
याश्चेत्यर्थः, ततः स्थितिर्वक्तव्या तदनन्तरमुर्त्तना ततः स्पर्शः पृथिव्यादिस्पर्शो वक्तव्यः, ततः सर्वजीवानामुपपातः, 'तद्यथा-इमीसे माणं भंते! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि सव्वे पाणा सव्वे भूया" इत्यादि॥ तृतीयप्रतिपत्तौ समाप्तो द्वितीयो नरकोद्देशकः ॥ सम्प्रति तृतीय आरभ्यते, तत्र चेदमादिसूत्रम्
इमीसे णं भंते! रयणप्पभाए पुढवीए नेरतिया केरिसयं पोग्गलपरिणामं पच्चणुभवमाणा विहन रंति?, गोयमा! अणिढं जाव अमणामं, एवं जाव अहेसत्तमाए एवं नेयव्वं ॥ एत्थ किर अतिवयंती नरवसभा केसवा जलचरा य । मंडलिया रायाणो जे य महारंभकोडंबी ॥१॥ भिन्नमुहुत्तो नरएसु होति तिरियमणुएसु चत्तारि । देवेसु अद्धमासो उक्कोस विउव्वणा भणिया ॥२॥ जे पोग्गला अणिट्ठा नियमा सो तेसि होइ आहारो । संठाणं तु जहण्णं नियमा हुंडं तु नायव्वं ॥३॥ असुभा विउवणा खलु नेरइयाणं तु होइ सव्वेसिं । वेउव्वियं सरीरं असंघयण हुंडसंठाणं ॥४॥ अस्साओ उववण्णो अस्साओ चेव चयइ निरयभवं । सव्वपुढवीसु जीवो सव्वेसु ठिइविसेसेसुं ॥५॥ उववाएण व सायं नेरइओ देवकम्मुणा वावि । अज्झवसाणनिमित्तं
माणभावणं ॥६॥ नेरहयाणप्पाओ उक्कोसं पंचजोयणसयाई। दक्खणभिहयाणं वेयणसयसंपगाढाणं ॥ ७ ॥ अच्छिनिमीलियमेत्तं नत्थि सुहं दुक्खमेव पडिबद्धं । नरए नेरइयाणं अहोनिसं पच्चमाणाणं ॥८॥ तेयाकम्मसरीरा सुहुमसरीरा य जे अपज्जत्ता । जीवेण मुक्कमेत्ता