________________
4UCOSAUSIO54464
रिकामेव अमनआपतरिकामेव वेदना 'प्रत्यनुभवन्तः' प्रत्येकं वेदयमाना विहरन्ति ॥ सम्प्रति शीतवेदनीयेषु नरकेषु शीतवेदना-४३ प्रतिपक्षी खरूपं प्रतिपादयति–'सीयवेयणिज्जेसु णमित्यादि, शीतवेदनीयेषु भदन्त ! निरयेषु नैरयिकाः कीदृशीं शीतवेदना प्रत्यनुभवन्तो देशार विहरन्ति ?, स यथानामकः कर्मकरदारकः स्यात् तरुण इत्यादिविशेषणकदम्बकं प्राग्वत्तावद् यावत्संहन्यात् नवरमुत्कर्षतो मासमि- नारकाणां त्यत्र ब्रूयात् , ततः 'स' कर्मकरदारक: 'तम्' अयस्पिण्डमुष्णं स चोष्णो बाह्यप्रदेशमात्रापेक्षयाऽपि स्यादत आह-'उष्णीभूतं' स
शीतोष्णसिनाऽग्निवर्णीभूतमिति भावः, अयोमयेन संदंशकेन गृहीत्वाऽसद्भावप्रस्थापनया शीतवेदनीयेपु नरकेपु प्रक्षिपेत् , तत: 'स' पुरुषः वेदना 'तम्' अयस्पिण्डमित्यादि प्राग्वत्तावद्वक्तव्यं यावद्विहरति, तश्चैवम्-'से णं तं उम्मिसियनिमिसियंतरेण पुणरवि पक्षुद्धरिस्सा
* सू० ८९ मित्तिक पविरायमेव पासेजा पविलीणमेव पासेज्जा पविद्धत्थमेव पासेजा नो चेव णं संचाएइ अविरायं अविलीणं अविद्धत्थं पुणरवि पशुद्धरित्तए से जहानामए मत्तमायंगे जाव सायासोक्खबहुलेयावि विहरइत्ति' 'एवामेवे'त्यादि, अनेनैवाधिकृतदृष्टान्तो
तेन प्रकारेण गौतम ! असद्भावप्रस्थापनया शीतवेदनीयेभ्यो नरकेभ्योऽनन्तरमुद्वृत्त: सन् यानीमानि मनुष्यलोके स्थानानि भवन्ति, 8 तद्यथा-हिमानि वा हिमपुखानि वा, सूत्रे नपुंसकनिर्देशः प्राकृतत्वात् , हिमपटलानि वा हिमकूटानि वा, एतान्येव पदानि नानादे
शजविनेयानुप्रहाय पर्यायैर्व्याचष्टे-सीयाणि वा सीयपुंजाणि वा' इत्यादि, तानि पश्येत्, दृष्ट्वा तान्यवगाहेत, अवगाह्य 'शीत
मपि' नरकजनितं शीतत्वमपि प्रविनयेत् , ततः सुखासिकाभावतस्तृपमपि क्षुधमपि ज्वरमपि नरकवेदनीयनरकसंपर्कसमुत्थं जा१ ड्यमपि प्रविनयेत् , ततः शीतत्वादिदोपापगमतोऽनुत्तरं स्वास्थ्यं लभमानो निद्रायेत वा प्रचलायेत वा स्मृति वा रति वा धृतिं वा ॥१२४॥
लभेत , ततो नरकगतजाड्यापगमाद् उष्णः, स च बहिःप्रदेशमात्रतोऽपि स्यात्तत आह-'उष्णीभूतः' अन्तरपि नरकगतजा