________________
नयेत् परिदायक्षुत्पिपासाऽपगमात्, एवं सकलनुदादिदोपापगमतः सुखासिकाभावेन निद्रायेत प्रचलायेत, तत्र अनिद्रावान् निद्रा- ३प्रतिपत्ती वान् भवतीति व्यर्थविवक्षायां निद्रादिभ्यो धर्मिणि क्ययिति कर्मणि क्यपप्रत्ययः, एवं प्रचलाशब्दादपि निद्रादेराकृतिगणत्वात् , नि- उद्देशः २
द्राप्रचलयोस्त्वयं विशेष:-सुखप्रबोधा स्वापावस्था निद्रा, ऊ स्थितस्यापि या पुनश्चैतन्यमस्फुटीकुर्वती समुपजायते निद्रा सा प्रचला, नारकाणा 2 एवं च क्षणमात्रनिद्रालाभतोऽतिस्वस्थीभूतः 'स्मृति वा' पूर्वानुभूतस्मरणं 'रतिं वा' तदवस्थाऽऽसक्तिरूपां 'धृति वा' चित्तस्वास्थ्य शीतोष्ण'मति वा सम्यगीहापोहरूपाम् 'उपलभेत' प्राप्नुयात् , ततः 'शीतः' बाह्यशरीरप्रदेशशीतीभावात् , 'शीतीभूतः' शरीरान्तरपि
वेदनाः * निर्वृतीभूतः सन् 'संकसमाणे' इति सम्-एकीभावेन कसन्-गच्छन् 'सातसौख्यवहुलश्चापि' सातम्-आहादस्तत्प्रधानं सौख्यं 6 सू० ८९
सातसौख्यं न त्वभिमानमात्रजनितमाहादविरहितं सातसौख्येन बहुलो-व्याप्तः सातसौख्यवहुलश्यापि 'विहरेत्' खेच्छया परिभ्र५ मेत् , 'एवमेव' अनेनैवानन्तरोदितदृष्टान्तप्रकारेण हे गौतम! 'असद्भावप्रस्थापनया' असद्भावकल्पनया नेदं वक्ष्यमाणमभूत् केवलं * नरकगतोष्णवेदनायाथात्म्यप्रतिपत्तयेऽसत्कल्यत इति भावः, उष्णवेदनेभ्यो नरकेभ्यो नैरयिकोऽनन्तरमुर्तितो विनिर्गतः सन् 6
'यानि इमानि प्रत्यक्षत उपलभ्यमानानि 'इह' मनुष्यलोके स्थानानि भवन्ति, तद्यथा-"गोलियालिंगाणि वा, सोडियालिंगाणि * वा, भिंडियालिंगाणि वा, एते अग्नेराश्रयविशेषाः, अन्ये तु देशभेदनीत्या पिष्टपाचनकाम्यादिभेदेनतेपांखरूपं कथयन्ति, तदप्यविरुद्धमेवेति, तैलाग्निरिति वा तुपाग्निरिति वा बुसाग्निरिति वा नडाग्निरिति वा, नड:-तृणविशेषः, 'अयागराणीति वा' आपत्यानपुंसकनिर्देश: अयआकरा इति वा, येपु निरन्तरं महामूपास्त्रयोदलं प्रक्षिप्याऽय उत्पाट्यते ते अयआकराः, एवं ताम्राकरा इति वा त्र-2 ॥१२३ ।। प्वाकरा इति वा सीसकाकरा इति वा रूप्याकरा इति वा सुवर्णाकरा इति वा हिरण्याकरा इति वा, सुवर्णहिरण्ययोरत्र विशेपो वर्णा