________________
प्रतिपत्ती उद्देशः २ नारकाणां शीतोष्णवेदनाः सू० ८९
भंते !' इत्यादि, उष्णवेदनेषु णमिति पूर्ववत् भदन्त ! नरकेपु नैरयिकाः कीदशीमुष्णवेदना प्रसनुभयन्त:-प्रत्येकं वेदयमाना बिह- + रन्ति ?, भगवानाह-गौतम ! स 'यथानामकः' अनिर्दिष्टनामकः कश्चिन् 'कारदारकः' लोह कारदारफ: स्यान्, किंपिशिष्टः ? है इत्याह-तरुणः' प्रवर्द्धमानवयाः, आह-दारकः प्रवर्द्धमानवया एव भवति तत. किमनेन विशेषणेन ?, न, आसन्नमृत्योः प्रवर्द्धमा- * नवयस्त्वाभावात् , न ह्यासन्नमृत्युः प्रवर्द्धमानवया भवति, न च तस्य विशिष्टसामर्थ्यमम्भवः, आसन्नमृत्युतादेव, विशिष्टसामर्यप्र.
तिपादनार्थश्चैप आरम्भस्ततोऽर्थवद्विशेषणम् , अन्ये तु व्याचक्षते-इह यदव्यं विशिष्टवर्णादिगुणोपेतमभिनयं च तत्तरुणमिति लोके र प्रसिद्धं, यथा तरुणमिदमश्वत्थपत्रमिति, ततः स कर्मारदारकस्तरुण इति किमुक्तं भवति ?-अभिनवो विशिष्टवर्णादिगुणोपेतशेति, ६ बलं-सामर्थ्य तदस्यास्तीति बलवान् , तथा युगं-सुपमदुप्पमादिकालः स खेन रूपेण यस्यासि न दोषदुष्टः स युगवान् , किमुक्तं * भवति ?-कालोपद्रवोऽपि सामर्थ्य विघ्नहेतुः स चास्य नास्तीति प्रतिपत्त्यर्थमेतद्विशेषणं, युवा-यौवनखः, युवावस्थायां हि वलातिशय
इत्येतदुपादानम्, 'अप्पायके' इति अल्पशब्दोऽभाववाची अल्प:-सर्वथाऽविद्यमान आतडो-वरादिर्यस्यासावल्पातकः, 'धिरग्गहत्थे' ६ स्थिरौ अप्रहस्तौ यस्य स स्थिरामहस्तः, 'दढपाणिपायपासपिढेतरोरुपरिणए' इति दृढानि-अतिनिविडचयापन्नानि पाणिपादपार्श्व
पृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपार्श्वपृष्ठान्तरोल्परिणतः, सुखादिदर्शनात्पाक्षिको निष्ठान्तस्य परनिपातः, तथा घनम्-अतिशयेन निचिती-निबिडतरचयमापनी वलिताविव वलिती वृत्ती स्कन्धौ यस्य स घननिचितवलितवृत्तस्कन्धः, 'चम्मेद्वगदुघणमुट्ठियसमाहयनिचियगायगस्ते' चर्मेप्टकेन द्रुघणेन मुष्टिकया च-मुष्ट्या च समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकदुघणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स चर्मेष्टकद्रुघणमुष्टिकसमाहतनिचितगावगात्रः, 'उरस्सवलसमन्नागए' इति उरसि
FACHAR
॥१२१॥