________________
आसगंसि पक्खिवेज्जा णो चेव णं से रयणप्प० पु० णेरतिए तित्ते वा सिता वितण्हे वा सिता, एरिसया णं गोयमा! रयणप्पभाए रतिया खुधप्पिवासं पचणुन्भवमाणा विहरंति, एवं जाव अधेसत्तमाए॥ इमीसे णं भंते! रयणप्पभाए पु० नेरतिया किं एकत्तं पभू विउवित्तए पुहत्तंपि पंभू विउव्वित्तए ?, गोयमा ! एगत्तंपि पभू पुहुत्तंपि पभू विउवित्तए, एगत्तं विउव्वेमाणा एगं महं मोग्गररूवं वा एवं मुसुंढिकरवत्तअसिसत्तीहलगतामुसलचक्कणारायकुंततोमरसूललउडभिंडमाला य जाव भिंडमालख्वं वा पुहुत्तं विउव्वेमाणा मोग्गररूवाणि वा जाव भिंडमालरूवाणि वा ताई संखेज्जाई णो असंखेजाइं संबद्धाइं नो असंवद्धाइं सरिसाइं नो असरिसाइं विउव्वंति. विउविता अण्णमण्णास कायं अभिडणमाणा अभिहणमाणा वेयण दीति
महणमाणा अभिहणमाणा वेयणं उदीरेंति उजलं विउलं पगाढं कक्कसं कडयं फरुसं निट्ठरं चंडं तिव्वं दुक्खं दुग्गं दुरहियासं, एवं जाव धूमप्पभाए पुढवीए । छट्ठसत्तमासु णं पुढवीसु नेरइया बहू महंताई लोहियकुंथूरूवाई वइरामइतुंडाइं गोमयकीडसमाणाई विउव्वंति, विउव्वित्ता अन्नमन्नस्स कायं समतुरंगेमाणा खायमाणा खायमाणा सयपोरागकिमिया विव चालेमाणा २ अंतो अंतो अणुप्पविसमाणा २ वेदणं उदीरंति उनलं जाव दुरहियासं ॥ इमीसे णं भंते! रयणप्प० पु० नेरइया किं सीतवेदणं वेइंति उसिणवेदणं वेइंति सीउसिणवेदणं वेदेति ?, गोयमा! णो सीयं वेदणं वेदेति उसिणं वेदणं .