________________
सम्भवाद यज्ञानिनः, शेषकालं तु तेपामपि व्यज्ञानिता, सज्ञिपश्चेन्द्रियेभ्य उत्पन्नानां तु सर्वकालमपि त्र्यज्ञानितेव, अपर्याप्तावस्था
माप यज्ञानितव, अपयाप्तावस्था- * प्रतिपत्तो . यामपि तेषां विभङ्गभावात् , तत्र ये यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनः, ये व्यज्ञानिनस्ते मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानि-8 उहेशः २ - नश्च । 'सक्करप्पभापुढवी'त्यादि, शर्कराप्रभापृथिवीनैरयिका भदन्त ! किं ज्ञानिनोऽज्ञानिनः ?, भगवानाह-गौतम! ज्ञानिनोऽप्यज्ञानिनो- नारकाणां 2 ऽपि, तत्रापि सम्यग्दृशां मिथ्यादृशां च भावात् , तत्र ये ज्ञानिनस्ते नियमात्रिज्ञानिनः, तद्यथा-आभिनिवोधिकज्ञानिनः श्रुतज्ञानिनोऽ- श्वासाहा5वधिज्ञानिनश्च, येऽज्ञानिनस्ते नियमात्त्यज्ञानिनः, सब्ज्ञिपञ्चेन्द्रियेभ्य एव तत्रोत्पादात् , व्यज्ञानित्वमेव दर्शय[ती]ति, तद्यथा-मत्यज्ञानिन: 8 रलेश्याह
श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, एवं शेषास्वपि पृथिवीपु वक्तव्यं, तत्रापि सङ्क्षिपञ्चेन्द्रियेभ्य एवोत्पादात् ।। सम्प्रति योगप्रतिपादना- टिज्ञाना. नर्थमाह-रयणप्पयादि, रत्नप्रभापृथिवीनैरयिका भदन्त! किं मनोयोगिनो वाग्योगिनः काययोगिनः', भगवानाह-गौतम! त्रि- ज्ञानयोगो
विधा अपि, एवं प्रतिपृथिवि तावद् यावधःसप्तम्याम् ॥ अधुना साकारानाकारोपयोगचिन्तां कुर्वन्नाह-रयणे'त्यादि, रत्नप्रभापृ- पयोगसमुथिवीनैरयिका भदन्त ! किं साकारोपयुक्ता अनाकारोपयुक्ताः ?, भगवानाह-साकारोपयुक्ता अपि अनाकारोपयुक्ता अपि, एवं तावद् याताः
यावधःसप्तम्याम् ।। अधुना समुद्घातचिन्तां करोति-'रयणे'त्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त कति समुद्घाताः प्र- ०९ * ज्ञप्ता: ?, भगवानाह-गौतम चत्वारः समुद्घाता: प्रज्ञप्ताः, तद्यथा-वेदनासमुद्घात: कपायसमुद्घातो मारणान्तिकसमुद्घातो वैक्रियसमुद्घातश्च, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तम्याम् ।। सम्प्रति क्षुत्पिपासे चिन्तयतिइमीसेणं भंते!रयणप्पभा०पु० नेरतिया केरिसयंखुहप्पिवासं पचणुब्भवमाणाविहरंति?, गोयमा!
॥११६॥ एगमेगस्स णं रयणप्पभापुढविनेरतियस्स असम्भावपट्टवणाए सव्वोदधी वा सव्वपोग्गले वा