________________
३प्रतिपत्तो उद्देशः २ नारकाणां क्षुत्तृति
क्रियावेदनाः
सू० ८९
वेदेति नो सीतोसिणं, [ते अप्पयरा उपहजोणिया वेदेति,] एवं जाव वालुयप्पभाए, पंकप्पभाए . पुच्छा, गोयमा! सीयंपि वेदणं वेदेति, उसिणंपि वेयणं वेयंति, नो सीओसिणवेयणं वेयंति, ते बहुतरगा जे उसिणं वेदणं वेदेति, ते थोवयरगा जे सीतं वेदणं वेइंति । धूमप्पभाए पुच्छा, गोयमा! सीतंपि वेदणं वेदेति उसिणंपि वेदणं वेदेति णो सीतो०, ते यहुतरगा जे सीयवेदणं वेदेति ते थोवयरका जे उसिणवेदणं वेदेति । तमाए पुच्छा, गोयमा! सीयं वेदणं वेदेति नो उसिणं (वेदणं) वेदेति नो सीतोसिणं वेदणं वेदेति, एवं अहेसत्तमाए णवरं परमसीयं ॥ इमीसे णं भंते! रयणप्प० पु० णेरइया केरिसयं णिरयभवं पचणुभवमाणा विहरंति ?, गोयमा! ते णं तत्थ णिचं भीता णिचं तसिता णिचं छुहिया णिचं उव्विग्गा निचं उपप्पुआ णिचं वहिया निच्चं परममसुभमउलमणुवई निरयभवं पचणुभवमाणा विहरंति, एवं जाव अधेसत्तमाए णं पुढवीए पंच अणुत्तरा महतिमहालया महाणरगा पण्णत्ता, तंजहा-काले महाकाले रोरुए महारोरुए अप्पतिहाणे, तत्थ इमे पंच महापुरिसा अणुत्तरेहिं दंडसमादाणेहिं कालमासे कालं किचा अप्पतिहाणे णरए रति(य)त्ताए उववण्णा, तंजहा-रामे १, जमदग्गिपुत्ते, दढाउ २, लच्छतिपुत्ते, वसु ३, उवरिचरे, सुभूमे कोरव्वे ४, बंभ ५, दत्ते चुलणिसुते ६, ते णं तत्थ नेरतिया जाया काला कालो० जाव परमकिण्हा वण्णेणं पण्णत्ता, तंजहा-ते णं तत्थ वेदणं वेदेति उज्जलं विउलं जाव दुरहि
CreCoSCASSAIRAASANCHAR
॥११७॥