________________
प्र० नेरतियाणं सरीराकिंसंठिता पण्णता?,गोयमा! दुविहा पण्णत्तातंजहा-भवधारणिज्जा य उसरवेउब्विया य, तत्थणं जेते भवधारणिज्जा ते हुंडसंठिया पण्णत्ता, तत्थ णं जे ते उत्तरवेउव्विया तेवि हुंडसंठिता पण्णता, एवं जाव अहेससमाए॥इमीसेणं भंते ! रयण पुं० रतियाणं सरीरगा केरिसता वण्णेणं पण्णत्ता?, गोयमा! काला कालोभासा जाव परमकिण्हा वण्णेणं पण्णसा, एवं जाव अहेसत्तमाए ॥ इमीसे णं भंते रयण० पु. नेरइयाणं सरीरया केरिसया गंधेणं पण्णत्ता?, गोयमा से जहानामए अहिमडे इ वा तं चेव जाव अहेसत्तमा ॥ इमीसे णं रयण पु० नेरहयाणं सरीरया केरिसया फासेणं पण्णत्ता?, गोयमा! फुडितच्छविविच्छविया खरफरुसझाम -
सिरा फासेणं पण्णत्ता, एवं जाव अधेसत्तमा ॥ (सू० ८७) । 'रयणप्पभे'त्यादि, रत्नप्रभापृथिवीनैरयिका भदन्त ! 'किंसंहननिनः' केन संहननेन संहननवन्तः प्रज्ञप्ताः ?, भगवानाह-गौतम ! 'छण्हं संघयणाण' मित्यादि प्राग्वत्, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तमी ॥ सम्प्रति संस्थानप्रतिपादनार्थमाह-रयणप्पभे'यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त ! शरीरकाणि 'किंसंस्थितानि' केन संस्थानेन संस्थानवन्ति प्रज्ञप्तानि ?, भगवानाह-गौतम! रत्नप्रभापृथिवीनैरयिकाणां शरीराणि द्विविधानि प्रज्ञप्तानि, तद्यथा-भवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि भवधारणी
यानि तानि तथाभवस्वाभाव्यावश्यं हुण्डनामकर्मोदयतो हुण्डसंस्थानानि, यान्यपि चोत्तरवैक्रियरूपाणि तान्यपि यद्यपि शुभमहं वैसाक्रियं करिष्यामीति चिन्तयति तथाऽपि तथाभवस्वाभाव्यतो हुण्डसंस्थाननामकर्मोदयत उत्पाटितसकलरोमपिच्छकपोतपक्षिण इव हु