________________
एको हस्तबलार्यकुलानि, सप्तमे द्वापष्टिः धपि द्वौ हस्ती, उक्त-सो चेव चउत्थीए पढमे पयरंमि होइ उस्सेहो । पथ धणु ३ प्रतिपत्ती वीस अंगुल पयरे पयरे य वुट्टी य ॥ १॥ जा सत्तमए पयरे नेरइयाणं तु होइ उस्सेहो । बासट्ठी धणुयाई दोणि य रयणी य गो-टू उद्देशः २
झूठवा ॥१॥” अत्रापि 'सो चेवे त्यस्यार्थः पूर्वानुसारेण भावनीयः । धूमप्रभायाः प्रथमे प्रस्तटे द्वापष्टिधपि द्वौ हस्तौ, तत अर्व । उपपातः • तु प्रतिप्रस्तटं पञ्चदश धनुंषि सार्द्धहस्तद्वयाधिकानि क्रमेण प्रक्षेप्तव्यानि, तेनेदं परिमाणं भवति-द्वितीये प्रस्तटेऽष्टसप्ततिर्धपि एका ॐ संख्या:
वितस्तिः, तृतीये त्रिनवतिर्धनूंषि त्रयो हस्ताः, चतुर्थे नवोत्तरं धनुःशतमेको हस्त एका वितस्तिः, पञ्चमे पञ्चविंशं धनुःशतं, उक्तश्च वगाहना2 -"सो चेव पंचमीए पढमे पयरंमि होइ उस्सेहो । पनरस धणूणि दो हत्थ सट्ट पयरेसु वुड़ी य ॥ १॥ तह पंचमए पयरे उस्सेहो * मानं ६ धणुसयं तु पणवीसं ।" “सो चेव य' इत्यस्यार्थोऽत्रापि पूर्ववत् । तमःप्रभायाः प्रथमे प्रस्तटे पञ्चविंशं धनुःशतं ततः परतरे तु प्रस्त-3 सू०८६
टद्वये क्रमेण प्रत्येक सार्दानि द्वापष्टिर्धपि प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीये सार्द्धसप्ताशीत्यधिक धनु:शतं, तृतीयेऽर्द्ध2 तृतीयानि धनुःशतानि, उक्तच-"सो चेव य छट्टीए पढमे पयरंमि हो। उस्सेहो । वासहि धणु य सड़ा पयरे पयरे य वुड़ी य ॥१॥ * (सड़ा य सत्तसीइ बीए पयरंमि होइ धणुयसयं) छट्ठीऍ तइयपयरे दो सय पण्णासया होति ॥२॥" सप्तमपृथिव्यां पञ्च धनु:शतानि, 8 है उत्तरवैक्रिया तु सर्वत्रापि भवधारणीयापेक्षया द्विगुणप्रमाणाऽवसातव्या । सम्प्रति संहननप्रतिपादनार्थमाह
इमीसे णं भंते! रयणप्प० पुणेरड्याणं सरीरया सिंघयणी पण्णता?, गोयमा! छहं संघयणाणं असंघयणा, वही व छिराणवि पहारूणेव संघयणमत्थि, जे पोग्गला अणिहा जाव अमणामा ते तेसिं सरीरसंघायत्ताए परिणमंति, एवंजाब अधेसत्तमाए॥इमीसेणं मंते! रयण
2-23