________________
यथा सप्त धनूंषि त्रयो हस्ताः पट चाङ्गुलानीति स एव द्वितीयस्यां शर्कराप्रभायां पृथिव्यां प्रथमे प्रस्तटे उत्सेधो भवति, शेष सुगमम् । ६|१ २ ३ ४ ५ ६ ७ ८ ९ १०/११/प्र. | वालुकाप्रभायाः प्रथमे प्रस्तटे पञ्चदश धनूंषि द्वौ हस्तौ द्वादश चाङ्गुलानि, अत
८९ १०/१०/११/१२/१३/१४/१४/१५/ध. ऊर्ध्वं तु प्रतिग्रस्तटं सप्त हस्ताः सार्द्धानि चैकोनविंशतिरङ्गलानि क्रमेण प्रक्षे||३२१०३ २ २ १ ०३२ ह. |प्तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे सप्तदश धनूंषि द्वौ
६ ९ १ १५/१८/२१/० ३ ६ ९ १२ अं. हस्तौ सार्द्धानि सप्ताङ्गुलानि, तृतीये एकोनविंशतिर्धनूंषि द्वौ हस्तौ त्रीण्यङ्गु
लानि, चतुर्थे एकविंशतिर्धनूंषि एको हस्तः सार्दानि च द्वाविंशतिरकुलानि, पञ्चमे त्रयोविंशतिर्धनूंषि एको हस्तोऽष्टादश ||||चाङ्गलानि, पष्ठे पञ्चविंशतिर्धपि एको हस्त: सार्द्धानि त्रयोदशाङ्गुलानि, सप्तमे सप्तविंशतिर्धनूंपि एको हस्तो नव चाङ्गु
लानि, अष्टमे एकोनत्रिंशद् धनूंषि एको हस्तः सार्धानि चत्वार्यङ्गुलानि, नवमे एकत्रिंशद्धनूंषि एको हस्तः, उक्तश्च-"सो
चेव य तइयाए पढमे पयरंमि होइ उस्सहो । सत्त य रयणी अंगुल गुणवीसं सड वुड़ी य ॥ १॥ पयरे पयरे य तहा नवमे जापयरंमि होइ उस्सेहो । धणुयाणि एगतीसं एक्का रयणी य नायव्वा ॥२॥" अत्रापि 'सो चेव य तइयाए पढमे पयरंमि होइ
उस्सेहो' इति य एव द्वितीयस्यां शर्कराप्रभायामेकादशे प्रस्तटे उत्सेधः स एव तृतीयस्यां वालुकाप्रभायां प्रथमे प्रस्तटे भवति, शेष सुगमं । पङ्कप्रभायाः प्रथमे प्रस्तटे एकत्रिंशद्धनूंपि एको हस्तः, तत ऊर्ध्वं तु प्रतिप्रस्तटं पञ्च धनूंषि विंशतिरडलानि क्रमेण प्रक्षेप्तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटे षट्त्रिंशद्धनूंषि एको हस्तो विंशतिरकुलानि, तृतीये एकचत्वारिंशद्धनूंषि द्वौ हस्तौ पोडशाकुलानि, चतुर्थे पट्चत्वारिंशद्धनूंषि त्रयो हस्ता द्वादशाङ्गुलानि, पञ्चमे द्विपञ्चाशद्धनूंषि अष्टावगुलानि, षष्ठे सप्तपञ्चाशद्धनूंषि