________________
त्रयो हस्ताः सप्तदशाङ्गुलानि, चतुर्थे द्वे धनुषी द्वौ हस्तौ सार्द्धमेकमङ्गुलं, पञ्चमे त्रीणि धषि दशाङ्गुलानि, षष्ठे त्रीणि धनूंषि द्वौ ३ प्रतिपत्तौ हस्तौ सार्वान्यष्टादशाङ्गुलानि, सप्तमे चत्वारि धनूंषि एको हस्तस्त्रीणि चाजुलानि, अष्टमे. चत्वारि धषि त्रयो हस्ताः सार्धान्येका- उद्देशः२ दशाङ्गुलानि, नवमे पञ्च धनूंषि एको हस्तो विंशतिरङ्गुलानि, दशमे षड् धनूंषि सार्द्धानि चत्वार्यङ्गुलानि, एकादशे षड् धनूंषि द्वौ उपपातः हस्तौ त्रयोदशाङ्गुलानि, द्वादशे सप्त धनूंषि सार्द्धान्येकविंशतिरकुलानि, त्रयोदशे सप्त धनूंषि त्रयो हस्ताः षट् च परिपूर्णान्यकुलानि,
संख्याsउक्तञ्च-"रयणाए पढमपयरे हत्थतियं देह उस्सए भणियं । छप्पन्नंगुलसड़ा पयरे पयरे हवइ वुड़ी ॥ १॥"
वगाहनाहै। प्र.१ २ ३ ४ ५ ६ ७ ८ ९ १०/११/१२ |१३| शर्कराप्रभायां प्रथमे प्रस्तटे सप्त धपि त्रयो हस्ताः षट चाङ्गलानि,
मानं घ.० १ १ २ ३ ३ ४४५६ ६ ७ - ७ | अत ऊर्ध्वं तु प्रतिप्रस्तटं त्रयो हस्तास्त्रीणि चाङ्गुलानि क्रमेण प्रक्षे-8 सू००९ ह.३ १ ३ २०२ १३ १०२०३प्तव्यानि, तत एवं परिमाणं भवति-द्वितीये प्रस्तटेऽष्ट धषि द्वौ हस्तौ ।
अं.०८॥१७/१॥१०/१८॥३११॥२०४॥ १३/२१॥६ | नव चाङ्गुलानि, तृतीये नव धनूंषि एको हस्तो द्वादश चाङ्गुलानि, चतुर्थे । दश धपि पञ्चदशाङ्गुलानि, पञ्चमे दश धनूंषि त्रयो हस्ता अष्टादशाङ्गुलानि, पप्ठे एकादश धनूंषि द्वौ हस्तावेकविंशतिरकुलानि, सप्तमे द्वादश धनूंषि द्वौ हस्तौ, अष्टमे त्रयोदश धषि एको हस्तस्त्रीणि चाङ्गुलानि, नवमे चतुर्दश धषि षट् चाङ्गुलानि, दशमे चतुर्दश धनूंषि त्रयो इस्ता नव चाङ्गुलानि, एकादशे पञ्चदश धपि द्वौ हस्तौ एका वितस्तिः, उक्तश्च-'सो चेव य बीयाए पढमे पयरंमि होइ उस्सेहो । हत्थ तिय तिग्नि अङ्गुल पयरे पयरे य वुडी य ॥ १॥ एकारसमे पयरे पन्नरस धणूणि दोण्णि रयणीओ। बारस य ॥११२॥ अंगुलाई देहपमाणं तु विनेयं ॥ २॥" अत्र 'सो चेव य बीयाए' इति य एव प्रथमपृथिव्यां त्रयोदशे प्रस्तटे उत्सेधो भणितो
9900 Ft
ARRIAGNOSAGAR
धषि एकोह
-
एको हस्तस्त्रीसाहुलानि,
प