________________
AGARMA
कोदशानि गन्धेन प्रज्ञप्तानि , HIT स्पर्शप्रतिपादनार्थमाह- रयणप्पा
मारतच्छविविच्छवयः, ई
ण्डसंस्थानानि भवन्ति, एवं प्रतिपृथिवि तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति नारकाणां शरीरेषु वर्णप्रतिपादनार्थमाह-'रय- ३ प्रतिपत्तो णप्पभेत्यादि, रत्नप्रभापृथिवीनैरयिकाणां भदन्त! शरीरकाणि कीदृशानि वर्णेन प्रज्ञप्तानि', भगवानाह-गौतम! 'काला कालोभासा' उद्देशः २ इत्यादि प्राग्वत् , एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमपृथिव्याम् ॥ अधुना गन्धप्रतिपादनार्थमाह-रत्नप्रभापृथिवीनैरयिकाणां 5 नारकाणां भदन्त ! शरीरकाणि कीदृशानि गन्धेन प्रज्ञप्तानि ?, भगवानाह-गौतम! 'से जहानामए अहिमडे इवा' इत्यादि प्राग्वत्, एवं पृ.6 संहननसंथिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धःसप्तम्याम् ॥ सम्प्रति स्पर्शप्रतिपादनार्थमाह-रयणप्पभापुढविनेरइयाणं भंते' इत्यादि, स्थानगरत्नप्रभापृथिवीनैरयिकाणां भदन्त शरीरकाणि कीदृशानि स्पर्शेन प्रज्ञप्तानि?, भगवानाह-गौतम! स्फटितच्छविविच्छवयः, इहैकत्र
न्धाद्याः छविशब्दस्त्वग्वाची अपरत्र छायावाची, ततोऽयमर्थ:-स्फटितया-राजिशतसङ्कलया त्वचा विच्छवयो-विगतच्छायाः स्फटितच्छविविच्छवयः, तथा खरम्(राणि)-अतिशयेन परुपाणि खरपरुपाणि ध्यामानि-दग्धच्छायानि शुपिराणि-शुपिरशतकलितानि, ततः पयस्यापि पदद्वयपदद्वयमीलनेन विशेषणसमासः, सुपकेप्टकाध्यामतुल्यानीतिभावः, स्पर्शेन प्रज्ञप्तानि, एवं प्रतिपृथिवि तावद् यावदधःसप्तम्याम् ॥ सम्प्रत्युच्छासप्रतिपादनार्थमाह
इमीसे णं भंते ! रयणप्पभाए पुढवीए रतियाणं केरिसया पोग्गला ऊसासत्ताए परिणमंति?, गोयमा! जे पोग्गला अणिवा जाव अमणामा ते तेसिं ऊसासत्ताए परिणमंति, एवं जाव अहेसत्तमाए, एवं आहारस्सवि सत्तसुवि ॥ इमीसे णं भंते! रयण पु० नेरतियाणं कति लेसाओ पण्णत्ताओ?, गोयमा! एक्का काउलेसा पपणत्ता, एवं सकरप्पभाएऽवि, वालुयप्पभाए पुच्छा, दो
॥११४॥
सू० ८७