________________
सानां
क्रोशा अष्टाविंशं धनुःशतं त्रयोदश अङ्गुलानि अर्धाङ्गुलं च किश्चिद्विशेपाधिकं परिक्षेपेण प्रज्ञप्तम् , इदं च परिक्षेपपरिमाणं गणितमा- 5 प्रतिपत्तौ वनया जम्बूद्वीपपरिक्षेपपरिमाणवद्भावनीयं, तत्र ये ते शेषाश्चत्वारोऽसङ्ख्येयविस्तृतास्तेऽसहयेयानि योजनसहस्राण्यायामविष्कम्भेनास- ६ उद्देशः१ येयानि योजनसहस्राणि परिक्षेपेण प्रज्ञप्तानि ॥ सम्प्रति नरकावासानां वर्णप्रतिपादनार्थमाह
नरकावाइमीसे णं भंते ! रयणप्पभाए पुढवीए नेरया केरिसया वण्णेणं पण्णत्ता?, गोयमा! काला कालावभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं पण्णत्ता, एवं जाव अधे
वर्णादि सत्तमाए ॥ इमीसे णं भंते! रयणप्पभाए पुढवीए णरका केरिसका गंधेणं पण्णता?. गोयमा !
सू० ८३ से जहाणामए अहिमडेति वा गोमडेति वा सुणगमडेति वा मज्जारमडेति वा मणस्समडेति वा महिसमडेति वा मुसगमडेति वा आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमडेति वा विगमडेति वा दीवियमडेति वा मयकुहियचिरविणट्ठकुणिमवावण्णदुन्भिगंधे असुइविलीणविगयबीभत्थदरिसणिज्जे किमिजालाउलसंसत्ते, भवेयारूवे सिया?, णो इणढे समढे, गोयमा ! इमीसे णं रयणप्पभाए पुढवीए णरगा एत्तो अणितरका चेव अकंततरका चेव जाव अमणामतरा चेव गंघेणं पण्णत्ता, एवं जाव अधेसत्तमाए पुढवीए ॥ इमीसे णं भंते! रयणप्प० पु० णरया केरिसया फासेणं पण्णत्ता ?, गोयमा! से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलं
॥१०६॥ बचीरियापत्तेइ वा सत्तग्गेइ वा कुंतग्गेइ वा तोमरगेति वा नारायग्गेति वा मूलग्गति वा लउ
GANGACASSCRIGANGANAGAMAN