________________
३ प्रतिपत्तौ उद्देशः१ काण्डाद्यन्तरं
पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेहिल्ले चरिमंते केवतियं अबाधाएं अंतरे पण्णसे?,
गोयमा! असंखेज्जाइंजोयणसयसहस्साई अवाधाए अंतरे पण्णत्ते ॥ (सू० ७९) 'इमीसे णं भंते !' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्या रत्नकाण्डस्य प्रथमस्य खरकाण्डस्य विभागस्य 'उवरिल्लात' इति उपरितनाचरमान्तात्परतो योऽधस्तनः 'चरमान्तः' चरमपर्यन्त: 'एस ण'मिति एतत्, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , अन्तरं 'कि- यत्' कियद्योजनप्रमाणम् 'अबाधया' अन्तरत्वव्याघातरूपया प्रज्ञप्तम् ?, भगवानाह-गौतम! 'एकं योजनसहस्रम् एकं योजनसह
सप्रमाणमन्तरं प्रज्ञप्तम् ॥ 'इमीसे ण'मित्यादि, अस्या भदन्त रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाच्चरमान्तात्परतो यो वन5 काण्डस्योपरितनश्चरमान्त एतदन्तरं 'कियत्' किंप्रमाणमबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! एकं योजनसहस्रमवाधयाऽन्तरं
प्रज्ञप्त, रत्नकाण्डाधस्तनचरमान्तस्य वनकाण्डोपरितनचरमान्तस्य च परस्परसंलग्नतया उभयत्रापि तुल्यप्रमाणत्वभावात् ॥ 'इमीसे णमित्यादि, अस्या भदन्त। रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरितनाच्चरमान्ताद् वनकाण्डस्य योऽधस्तनश्चरमान्त: एतदन्तरं कियद् अबाधया प्रज्ञप्तम् ?, भगवानाह-गौतम! द्वे योजनसहने अवाधयाऽन्तरं प्रज्ञप्तं, एवं काण्डे काण्डे द्वौ द्वावालापको वक्तव्यौ, काण्डस्य चाधस्तने चरमान्ते चिन्यमाने योजनसहस्रपरिवृद्धिः कर्त्तव्या यावद् रिष्ठस्य काण्डस्याधस्तने चरमान्ते चिन्यमाने षोडश
योजनसहस्राणि अबाधयाऽन्तरं प्रज्ञप्तमिति वक्तव्यम् ॥ 'इमीसे णमित्यादि, अस्या भदन्त रत्नप्रभायाः पृथिव्या रत्नकाण्डस्योपरि5 तनाञ्चरमान्तात्परतो यः पङ्कवहुलस्य काण्डस्योपरिननश्चरमान्तः एतत् 'कियत्' किंप्रमाणमवाधयाऽन्तरं प्रज्ञप्तम् ?, भगवानाह-गौ
तम षोडश योजनसहस्राणि अबाधयाऽन्तरं प्रज्ञप्तम् । 'इमीसे ण'मित्यादि, तस्यैव पवबहुलस्य काण्डस्याधस्तनश्चरमान्त एकं यो
Wore
॥१०
॥