________________
चरिमंते असीउत्तरं जोयणसयसहस्सं । घणोदहि उवरिल्ले असिउत्तरजोयणसयसहस्सं हेडिल्ले चरिमंते दो जोयणसयसहस्साई । इमीसे णं भंते! रयण पुढ० घणवातस्स उवरिल्ले चरिमंते दो जोयणसयसहस्साई । हेडिल्ले चरिमंते असंखेज्जाई जोयणसयसहस्साई । इमीसे णं भंते! रयण पु० तणुवातस्स उवरिल्ले चरिमंते असंखेनाई जोयणसयसहस्साइं अयाधाए अंतरे हेडिल्लेवि असंखेज्जाई जोयणसयसहस्साई, एवं ओवासंतरेवि ॥ दोचाए णं भंते! पुढवीए उवरिल्लातो चरिमंताओ हेडिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पण्णत्ते?, गोयमा! बत्तीसुत्तरं जोयणसयसहस्सं अबाहाए अंतरे पण्णत्ते । सक्करप्प० पु० उवरि घणोदधिस्स हेढिल्ले चरिमंते बावण्णुत्तरं जोयणसयसहस्सं अबाधाए । घणवातस्स असंखेज्जाई जोयणसयसहस्साइं पण्णत्ताई। एवं जाव उवासंतरस्सवि जावधेसत्तमाए, गवरं जीसे जं याहल्लं तेण घणोदधी संबंधेतब्बो वुद्धीए । सक्करप्पभाए अणुसारेणं घणोदहिसहिताणं इमं पमाणं ॥ तचाए णं भंते! अडयालीसुत्तरं जोयणसतसहस्सं। पंकप्पभाए पुढवीए चत्तालीसुत्तरं जोयणसयसहस्सं । धूमप्पभाए पु० अकृतीमुत्तरं जोयणसतसहस्सं । तमाए पु० छत्तीसुत्तरं जोयणसतसहस्सं । अधेसत्तमाए पु० अट्ठावीसुत्तरं जोयणसतसहस्सं जाव अधेसत्तमाए । एस णं भंते!
MAVM