________________
'इमीसे णं भंते' इत्यादि, सुगम, नवरमियमत्र सङ्ग्रहणिगाथा-'तीसा य पण्णवीसा पणरस दस चेव सयसहस्साई।६३ प्रतिपत्ती तिण्णेगं पंचूर्ण पंचेव अणुत्तरा निरया ॥१॥" अधःसप्तम्यां च पृथिव्यां कालादयो महानरका अप्रतिष्टानाभिधस्य नरकस्य पू. निरयावार्वादिक्रमेण, उक्तश्च-"पुब्वेण होइ कालो अवरेणं अप्पइट्ट महकालो । रोरू दाहिणपासे उत्तरपासे महारोरू ॥१॥" रत्नप्रभादिपुरु
ससंख्या च तमःप्रभापर्यन्तासु पसु पृथिवीपु प्रत्येक नरकावासा द्विविधाः, तद्यथा-आवलिकाप्रविष्टाः प्रकीर्णकरूपाश्च, तन रत्नप्रभायां पृ
सू० ७० थिव्यां त्रयोदश प्रस्तटाः, प्रस्तटा नाम वेश्मभूमिकाकल्पा., तत्र प्रथमप्रस्तटे पूर्वादिपु चतसृपु दिक्षु प्रत्येकमेकोनपञ्चाशत् नरका- अधोधनोवासाः, चतसृषु विदिक्षु प्रत्येकमष्टचत्वारिंशत् , मध्ये च सीमन्तकाख्यो नरकेन्द्रक , सर्वसत्यया प्रथमप्रस्तटे नरकावासानामावलि-5 दध्यादिः
काप्रविष्टानामेकोननवत्यधिकानि त्रीणि शतानि ३८९, शेपेषु च द्वादशसु प्रस्तटेपु प्रत्येकं यथोत्तरं दिक्षु विदिक्षु चैकैकनरकावासहा- सू० ७१ | निभावाद् अष्टकाष्टकहीना नरकावासा द्रष्टव्याः, तत: सर्वसहयया रत्नप्रभायां पृथिव्यामावलिकाप्रविष्टा नरकावासाश्चतुश्चत्वारिंशच्छ5 तानि त्रयस्त्रिंशदधिकानि ४४३३, शेपास्त्वेकोनत्रिंशल्लक्षाणि पञ्चनवतिसहस्राणि पञ्च शतानि सप्तपष्ट्यधिकानि २९९५५६७ प्रकी-3
र्णकाः, तथा चोक्तम्-"सत्तट्ठी पंचसया पणनउइसहस्स लक्खगुणतीसं । रयणाए सेढिगया चोयालसया उ तित्तीसं ॥१॥" उभ। यमीलने त्रिशल्लक्षा नरकावासानां भवन्ति ३०००००० । शर्कराप्रभायामेकादश प्रस्तटाः, "नरकपटलान्यधोऽधो द्वन्द्वहीनानी"ति 5 वचनात् , तत्र प्रथमे प्रस्तटे चतसृपु दिक्षु पत्रिंशद् आवलिकाप्रविष्टा नरकावासाः, विदिक्षु पञ्चत्रिंशत् , मध्ये चैको नरकेन्द्रकः, ॐ । सर्वसङ्ख्यया द्वे शते पञ्चाशीत्यशिके २८५, शेपेषु तु दशसु प्रस्तटेपु प्रत्येक क्रमेणाधोऽधोऽष्टकाष्टकहानिः, प्रतिदिनप्रतिविदिक्षु(क् च)
॥९ ॥ । एकैकनरकावासहानेः, ततस्तत्र सर्वसङ्ख्ययाऽऽवलिकाप्रविष्टा नरकावासाः पड्विंशतिशतानि पञ्चनवत्यधिकानि २६९५, शेपाश्चतुर्विश