________________
-
भापञ्चमं मसारगल्लकाण्ड, षष्ठं हंसगर्भकाण्डं, सप्तमं पुलककाण्डम् , अष्टमं सौगन्धिककाण्डं, नवमं ज्योतीरसकाण्डं, दशममजनकाBण्डम् , एकादशमञ्जनपुलककाण्ड, द्वादशं रजतकाण्डं, त्रयोदशं जातरूपकाण्ड, चतुर्दशमङ्ककाण्डं, पञ्चदशं स्फटिककाण्डं पोडश
रिष्टरत्नकाण्ड, तत्र रत्नानि-कर्केतनादीनि तत्प्रधान काण्डं रत्नकाण्ड, वज्ररत्नप्रधानं काण्डं वज्रकाण्डम् , एवं शेपाण्यपि, एकैकं च
काण्डं योजनसहस्रवाहल्यम् ॥ 'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां रत्नकाण्डं 'कतिविधं' कतिप्रकार 5 कतिविभागमिति भावः प्रज्ञप्तं ?, भगवानाह-एकाकारं प्रज्ञप्तं । एवं शेषकाण्डविषयाण्यपि प्रश्ननिर्वचनसुत्राणि क्रमेण भावनीयानि। पाएवं पङ्कबहुलाब्बहुलविषयाण्यपि । 'दोच्चा णं भंते' इत्यादि, द्वितीयादिपृथिवीविपयाणि सूत्राणि पाठसिद्धानि ॥ सम्प्रति प्रतिपृथिवि! नरकावाससहयाप्रतिपादनार्थमाह
इमीसे णं भंते ! रयणप्पभाए पुढवीए केवइया निरयावाससयसहस्सा पण्णता?, गोयमा! तीसं णिरयावाससयसहस्सा पण्णत्ता, एवं एतेणं अभिलावेणं सव्वासिं पुच्छा, इमा गाहा अणुगंतव्या-तीसा य पण्णवीसा पण्णरस दसेव तिण्णि य हवंति । पंचूणसयसहस्सं पंचेव अणुत्तरा णरगा ॥१॥ जाव अहेसत्तमाए पंच अणुत्तरा महतिमहालया महाणरगा पण्णता, तंजहाकाले महाकाले रोरुए महारोरुए अपतिहाणे ॥ (सू०७०)। अत्थि णं भंते! इमीसे रयणप्पभाए पुढवीए अहे घणोदधीति वा घणवातेति वा तणुवातेति वा ओवासंतरेति वा?, हंता अत्थि, एवं जाव अहे सत्तमाए ॥ (सू०७१)
--
-
-
-