________________
इमा णं भंते! रयणप्पभापुढवी कतिविधा पण्णत्ता?, गोयमा! तिविहा पण्णत्ता, तंजहा-खरकंडे ३ प्रतिपत्ती पंकयहुले कंडे आवयहुले कंडे ॥ इमीसे णं भंते! रय० पुढ० खरकंडे कतिविधे पण्णत्ते?,गोयमा!
पृथ्वीकासोलसविधे पण्णत्ते,तंजहा-रयणकंडे १ वइरे२ वेरुलिए ३ लोहितक्खे ४ मसारगल्ले ५ हंसगन्भेद
ण्डानि पुलए ७ सोयंधिए ८ जोतिरसे ९ अंजणे १० अंजणपुलए ११ रयते १२ जातरूवे १३ अंके १४ सू०६९ फलिहे १५ रिट्टे १६ कंडे ॥ इमीसे णं भंते! रयणप्पभापुढवीए रयणकंडे कतिविधे पण्णत्ते?, गोयमा! एगागारे पण्णत्ते, एवं जाव रिहे। इमीसे णं भंते! रयणप्पभापुढवीए पंकवटुले कंडे कतिविधे पण्णत्ते?,गोयमा! एकागारे पण्णत्ते। एवं आवबहले कंडे कतिविधे पण्णत्ते?,गोयमा। एकागारे पण्णत्ते । सकरप्पभाए णं भंते! पुढवी कतिविधा पण्णता?, गोयमा! एकागारा
पण्णत्ता, एवं जाव अहेसत्तमा ॥ (सू०६९) ___'इमा णं भंते' इत्यादि इयं भदन्त रत्नप्रभा पृथिवी 'कतिविधा' कतिप्रकारा कतिविभागा प्रज्ञप्ता?, भगवानाह-गौतम! 'त्रिC विधा' त्रिविभागा प्रज्ञप्ता, तद्यथा-खरकाण्ड'मित्यादि, काण्डं नाम विशिष्टो भूभागः, सरं-कठिनं, पक्वहुलं ततोऽबहुलं चान्व४ थेतः प्रतिपत्तव्यं, क्रमश्चैतेपामेवमेव, तद्यथा-प्रथमं खरकाण्डं तदनन्तरं पदबहुलं ततोऽबहुलमिति ॥ 'इमीसे णं भंते' इत्यादि,
अस्यां भदन्त' रत्नप्रभायां पृथिव्यां खरकाण्ड कतिविध प्रज्ञप्त?, भगवानाह-गौतम 'पोडशविधं' पोडशविभागं प्रज्ञप्तं, तद्यथा ४ ॥८९॥ -'रयणे' इति, पदैकदेशे पदसमुदायोपचाराद् रत्नकाण्डं तच प्रथम, द्वितीयं वप्रकाण्ड, तृतीयं वैडूर्यकाण्ड, चतुर्थ लोहितकाण्डं, है
ॐHAS