________________
ARSAUGARCASSASSALMASC
ढणेसु-पुरिसंतरे य समओ उ । पुरिसनपुंसा संचिट्ठणंतरे सागर पुहुत्तं ॥ १॥" अस्या अक्षरगमनिका-संचिट्ठणा नाम सातत्येनाव- २ प्रतिपत्तौ स्थानं, तत्रं त्रिया नपुंसकस्य च सातत्येनावस्थाने पुरुपान्तरे च जघन्यत एकः समय. तथा यथा प्रागभिहितम्-"इत्थीए णं भंते!
नपुंसकवेइत्थीत्ति कालतो कियश्चिरं होइ?, गोयमा । एगेणं आदेसेणं जह० एग समयं” इत्यादि, तथा-नपुंसगे णं भंते! नपुंसगत्ति कालतो
दतद्वत्स्थिकियचिरं होइ?, गोयमा जह० एक समयं" इत्यादि, तथा-"पुरिसस्स णं भंते ! अंतरं कालतो कियच्चिरं होइ?, गोयमा। जह
त्यन्तरादि नेणं एक समयं” इत्यादि । तथा पुरुपस्य नपुंसकस्य यथाक्रमं संचिढणा-सातत्येनावस्थानमन्तरं चोत्कर्पतः 'सागरपृथक्त्वं' पदैक
सू० ६० देशे पदसमुदायोपचारात् सागरोपमशतपृथक्त्वं, तथा च प्रागभिहितम्-"पुरिसे णं भंते पुरिसेत्ति कालतो कियच्चिर होइ?, गोयमा जहन्नेणं अंतोमुहुत्तं उक्कोसेणं सागरोवमसयपुहुत्तं सातिरेग” नपुंसकान्तरोत्कर्पप्रतिपादकं चेदमेवाधिकृतं तत्सूत्रमिति । तथा सामान्यतो नैरयिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त, सप्तमनरकपृथिव्या उद्दृत्य तन्दुलमत्स्यादिभवेष्वन्तर्मुहूर्त स्थित्वां भूयः सप्तमनरकपृथिवीगमनस्य श्रवणात् , उत्कर्पतो वनस्पतिकालः, नरकभवादुद्वत्य पारम्पर्येण निगोदेषु मध्ये गत्वाऽनन्तं कालमवस्थानात्, एवं विशेषचिन्तायां प्रतिपृथिव्यपि वक्तव्यं । तथा सामान्यचिन्तायां तिर्यग्योनिकनपुंसकस्यान्तरं जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतः सा-* गरोपमशतपृथक्त्वं, सातिरेकलभावना प्रागिव, विशेपचिन्तायां सामान्यत एकेन्द्रियतिर्यग्योनिकनपुंसकस्यान्तरमन्तर्मुहूर्त ता-2 वता द्वीन्द्रियादिकालेन व्यवधानात् , उत्कर्षतो वे सागरोपमसहस्रे, सहयेयवाणि सकायस्थितिकालस्य एकेन्द्रियत्वव्यवधायक|स्योत्कर्षतोऽप्येतावत एव सम्भवात् । पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो वनस्पतिकालः । एव- ॥ ७८॥ |मप्कायिकतेज:कायिकवायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकानामपि वक्तव्यं । वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसकस्य जघन्य