________________
सेसाणं जह० अंतो० उक्को० असंखिजं कालं असंखेजाओ उस्सपिणिओसप्पिणीओ का लतो, खेत्तओ असंज्जा लोया । बेइंदियतेइंदियचउरिंदियनपुंसकाण य जह० अंतो० उक्को० संखेनं कालं । पंचिंदियतिरिक्खजोणियणपुंसए णं भंते!?, गोयमा! जह० अंतो० उक्को० पुव्वकोडिपुहुत्तं । एवं जलयरतिरिक्खचउप्पदथलचरउरगपरिसप्पभुयगपरिसप्पमहोरगाणवि । मगुस्सणपुंसकस्स णं भंते ! खेत्तं पडुच्च जह० अतो. उक्को० पुच्चकोडिपुटुत्तं, धम्मचरणं पड्डुच जह. एक समयं उक्को० देसूणा पुव्वकोडी । एवं कम्मभूमगभरहेरवयपुव्वविदेहअवरविदेहेसुवि भाणियव्वं । अकम्मभूमकमणुस्सणपुंसए णं भंते ! जम्मणं (पडुच्च)जह० अंतो० उक्को० मुहुत्तपुहुत्तं, साहरणं पड्डुच्च जह० अंतो० उक्को० देसूणा पुवकोडी । एवं सब्वेसिं जाव अंतरदीवगाणं ॥णपुंसकस्स णं भंते ! केवतियं कालं अंतरं होइ ?, गोयमा! जह० अंतो० उक्को० सागरोवमसयपुहुतं सातिरेगं । रइयणपुंसकस्स णं भंते ! केवतियं कालं अंतर होइ ?, जह० अंतो० उक्को० तरुकालो, रयणप्पभापुढचीनेरड्यणपुंसकस्स जह० अंतो० उक्को० तरुकालो, एवं सव्वेसिं जाव अधेसत्तमा । तिरिक्खजोणियणपुंसकस्स जह० अंतो० उक्को० सागरोवमसयपुहुत्तं सातिरेगं । एगिदियतिरिक्खजोणियणपुंसकस्स जह० अंतो० उक्को. दो सागरोवमसहस्साई संखेजवासमभहियाइं, पुढविआउतेउवाऊणं जह० अंतो० उक्को० वणस्सइकालो ।