________________
ॐ २ प्रतिपत्त + नपुंसक
स्थित्यन्त 8 सू० ५९
स्साई, पुढविकाइयएगिंदियतिरिक्खजोणियणपुंसकस्स णं भंते ! केवतियं कालं ठिती पन्नत्ता ?, जह अंतो० उक्को० बावीसं वाससहस्साई, सव्वेसिं एगिदियणपुंसकाणं ठिती भाणियव्वा, बेइंदियतेइंदियचरिंदियणपुंसकाणं ठिती भाणितव्वा । पंचिंदियतिरिक्खजोणियणपुंसकस्स णं भंते! केवतियं कालं ठिती पण्णत्ता ?, गोयमा! जह० अंतो० उक्को० पुवकोडी, एवं जलयरतिरिक्खचउप्पदधलयरउरगपरिसप्पभुयगपरिसप्पखयरतिरिक्ख० सव्वेसिं जह० अंतो० उक्को पुचकोडी । मणुस्सणपुंसकस्स णं भंते ! केवतियं कालं ठिती पण्णत्ता?, गोयमा! खेत्तं पडुच्च जह० अंतो० उक्को पुचकोडी, धम्मचरणं पडुच्च जह० अंतो० उक्को० देसूणा पुव्वकोडी। कम्मभूमगभरहेरवयपुव्वविदेहअवरविदेहमणुस्सणपुंसकस्सवि तहेव, अकम्मभूमगमणुस्सणपुंसकस्स णं भंते! केवतियं कालं ठिती पण्णत्ता?, गोयमा! जम्मणं पडुच जह० अंतो० उक्को अंतोमु० साहरणं पडुच्च जह. अंतो० उक्को० देसूणा पुचकोडी, एवं जाव अंतरदीवकाणं ॥ णपुंसए णं भंते! णपुंसए त्ति कालतो केवचिरं होइ?, गोयमा! जहन्नेणं एवं समयं उक्को० तरुकालो। रइयणपुंसए णं भंते!, २ गोयमा! जह० दस वाससहस्साई उक्को० तेत्तीसं सागरोवमाई, एवं पुढवीए ठिती भाणियब्वा। तिरिक्खजोणियणपुंसए णं. भंते! ति०१, २ गोयमा! जह० अंतो० उक्को० वणस्सतिकालो, एवं एगिदियणपुंसकस्स णं, वणस्सतिकाइयस्सवि एवमेव,
॥७५॥