________________
SASR
एकेन्द्रियनपुंसकप्रभसूत्रं सुगम, भगवानाह-एकेन्द्रियतिर्वयोनिकनपुंसकाः पञ्चविधाः प्रज्ञप्ताः, तंद्यया-पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका सप्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसकास्तेजस्कायिकेन्द्रियतिर्यग्योनिकनपुंसका वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका वनस्पतिकाविकैकेन्द्रियतिर्ययोनिकनपुंसकाः, उपसंहारमाह-सेत्तं एगिंदियतिरिक्खजोणियनपुंसका' ।। द्वीन्द्रिय-| नपुंसकप्रतिपादनार्थमाह-वेइंदिए सादि, द्वीन्द्रियतिर्यग्योनिकनपुंसका मदन्त! कतिविवाः प्रज्ञताः ?, भगवानाह-गौतम ! अनेकविधाः प्रज्ञप्तात्तद्यया-"पुलांकिमिया" इत्यादि पूर्ववत्तावद्वक्तव्यं याववतुरिन्द्रियमेदपरिसमापिः ॥ पञ्चेन्द्रियनियंग्योनिकनपुंसका भदन्त ! कतिविधाः प्रज्ञता: ?, गौतम! त्रिवियाः प्रज्ञताः, त्यया-जलचराः सलचराः तराञ्च, एते च प्रान्वत्तप्रभेदार
वक्तव्याः, उपसंहारमाह-'ते तं पंचिंदियतिरिक्खजोणियणपुंसगा। 'से कि तमित्यादि, अथ के ते मनुष्यनपुंसकाः ?, मनुडायनपुंसकात्रिविधाः प्रज्ञताः, तद्यथा-कर्मभूनका अकर्नमूमका अन्तरद्वीपकाच, एतेऽपि प्राग्वत्सप्रभेदा वक्तव्याः । उन्को भेदः, सन्त्रवि सिविप्रतिपादनार्थमाह
णपुंसकस्स णं भंते ! केवतियं कालं ठिनी पण्णत्ता?, गोयमा ! जहः अंतो उक्को० तेत्तीसं सागरोवमाई ॥ नेरइयनपुंसगत्स णं भंते ! केवतियं कालं ठिती पण्णता?, गोयमा ! जह. दसवाससहस्साई उक्को तेत्तीसं सागरोवमाई, सम्वेसिं ठिनी भाणियचा जाव असत्तमापुढविनेरड्या । तिरिक्खजोणियणपुंसकस्स णं भने ! केवड्यं कालं ठिती प०, गोयमा !, जह० अंनो. उको पुचकोडी । एगिंदियतिरिक्खजोगियणपुंसक० जहः अंतो• उको यावीसं वाससह
A
NCRACHNAME
-
----