________________
सका, सेतं नेरइयनपुंसका ॥ से किं तं तिरिक्खजोणियणपुंसका?,२ पंचविधा पण्णत्ता, तंजहाएगिदियतिरिक्खजोणियनपुंसका, येइंदि० तेइंदि० चउ० पंचेंदियतिरिक्खजोणियणपुंसका ॥ से किं तं एगिंदियतिरिक्खजोणियनपुंसका ?, २ पञ्चविधा पण्णत्ता, तं० पु० आ० ते० वा०व० से तं एगिदियतिरिक्खजोणियणपुंसका ॥ से किं तं येइंदियतिरिक्खजोणियणपुंसका?, २ अणेगविधा पण्णत्ता, से तं वेइंदियतिरिक्खजोणिया, एवं तेइंदियावि, चरिंदियावि ॥से किं तं पंचेंदिय- . तिरिक्खजोणियणपुंसका?, २तिविधा पण्णत्ता, तंजहा-जलयरा थलयरा खयरा । से किं तं जलयरा?, २ सो चेव पुवुत्तभेदो आसालियवज्जितो भाणियब्बो, से तं पंचेंदियतिरिक्खजोणियणपुंसका॥ सो किं तं मणुस्सनपुंसका?, २ तिविधा पण्णत्ता, तंजहा-कम्मभूमगा अकम्मभूमगा
अंतरदीवका, भेदो जाव भा०॥ (सू०५८) 'से किं तं नपुंसगा' इत्यादि, अथ के ते नपुंसका ?, नपुंसकास्त्रिविधाः प्रज्ञप्ताः, तद्यथा-नैरयिकनपुंसकास्तिर्यग्योनिकनपुंसका मनुष्यनपुंसकाश्च ॥ नैरयिकनपुंसकप्रतिपादनार्थमाह-'से किं त'मित्यादि, अथ के ते नैरयिकनपुंसकाः ?, पृथ्वीभेदेन सप्तविधाः प्रज्ञप्ताः, तद्यथा-रत्नप्रभापृथ्वीनैरयिकनपुंसकाः शर्कराप्रभापृथ्वीनैरयिकनपुंसकाः यावद्धःसप्तमपृथिवीनैरयिकनपुंसकाः, उपसंहारमाह-'से तं नेरइयनपुंसका' ॥ सम्प्रति तिर्यग्योनिकनपुंसकप्रतिपादनार्थमाह-से किं तमित्यादि प्रश्नसूत्रं सुगमम् , भगवानाह-तिर्यग्योनिकनपुंसकाः पञ्चविधाः प्रज्ञप्ताः, तद्यथा-एकेन्द्रियतिर्यग्योनिकनपुंसका यावत्पञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः॥
२प्रतिपत्तौ पुरुषवेद स्थिति
प्रकारौ ६ सू० ५७
नपुंसकर भेदाः ९ सू० ५८
॥ ७४॥
KAR