________________
२प्रतिपत्ती नपुंसकस्थित्यन्तरे
सू० ५९
वणस्सतिकाइयाणं जह० अंतो० उक्को० असंखेनं कालं जाव असंखेज्जा लोया, सेसाणं येइंदियादीणं जाव खयराणं जह० अंतो० उक्को० वणस्सतिकालो। मणुस्सणपुंसकस्स खेत्तं पडच जह० अंतो० उक्को० वणस्सतिकालो, धम्मचरणं पडच जह० एगं समयं उक्को० अणंतं कालं जावअवडपोग्गलपरियह देसूणं, एवं कम्मभूमकस्सवि भरतेरवतस्स पुव्वविदेहअंवरविदेहकस्सवि। अकम्मभूमकमणुस्सणपुंसकस्स णं भंते! केवतियं कालं?, जम्मणं पडुच जह० अंतो० उक्को वणस्सतिकालो, संहरणं पडुच जह० अंतो० उक्को० वणस्ततिकालो एवं जाव अंतरदीव
गत्ति ॥ (सू० ५९) 'नपुंसगस्स णं भंते !' इत्यादि सुगम, नवरमन्तर्मुहूर्त तिर्यग्मनुष्यापेक्षया द्रष्टव्यं, त्रयस्त्रिंशत्सागरोपमाणि सप्तमपृथिवीनारकापेक्षया ॥ तदेवं सामान्यतः स्थितिरुक्ता, सम्प्रति विशेपतस्तां विचिचिन्तयिपुः प्रथमतः सामान्यतो विशेषतश्च नैरयिकनपुंसकविषया8 माह्-'नेरइयनपुंसगस्स णमियादि, सामान्यतो नैरयिकनपुंसकस्य जघन्यतो दश वर्पसहस्राणि उत्कर्षतस्रयस्त्रिंशत्सागरोप
माणि, विशेषचिन्तायां रत्नप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतः स्थितिर्दश वर्षसहस्राणि उत्कर्पत एकं सांगरोपमं शर्करापृथिवीनैरयिकनपुंकसस्य जघन्यत एकं सागरोपममुत्कर्षतस्त्रीणि सागरोपमाणि वालुकाप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यतस्त्रीणि सागरोपमाणि
उत्कर्पतः सप्त पङ्कप्रभापृथवीनैरयिकनपुंसकस्य जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश धूमप्रभापृथिवीनैरयिकनपुंसकस्य जघ*न्यतो दश सागरोपमाणि उत्कर्षत: सप्तदश तमःप्रभापृथिवीनैरयिकनपुंसकस्य जघन्यत: सप्तदश सागरोपमाणि उत्कर्षतो द्वाविं
॥ ७६॥