________________
Fणकस्पदेवपुरुषाः सोयगुणाः, तेभ्योऽपि प्राणतकल्पदेवपुरुषाः सोयगुणाः, तेभ्योऽप्यानतकल्पदेवपुरुषाः सल्येयगुणाः, अत्रापि २प्रतिपत्तौ * प्राणतकल्पापेक्षया सल्येयगुणवं कृष्णपाक्षिकाणां दक्षिणस्यां दिशि प्राचुर्येण भावात् , एते च सर्वेऽप्यनुत्तरविमानवास्यादय आनत- पुरुषाल्प
कल्पवासिपर्यन्तदेवपुरुषाः । प्रत्येक क्षेत्रपल्योपमासङ्ख्येयभागवर्त्तिनमःप्रदेशराशिप्रमाणा द्रष्टव्याः, “आणयपाणयमाई पल्लस्सास- बहुत्वं खभागो उ" इति वचनात् , केवलमसाल्येयो भागो विचित्र इति परस्परं यथोक्तं सद्धयेयगुणत्वं न विरुध्यते, आनतकल्पदेवपुरु- + सू० ५६ षेभ्यः सहस्रारकल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, घनीकृतस्य लोकस्यैकप्रादेशिक्याः श्रेणेरसङ्घयतमे भागे यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात्तेषां, तेभ्योऽपि महाशुक्रकल्पवासिदेवपुरुषा असञ्जयेयगुणाः, बृहत्तरश्रेण्यसद्धयेयभागाकाशप्रदेशराशिप्रमाणवात् , कथमेतत्प्रत्येयमिति चेदुच्यते-विमानबाहुल्यात्, तथाहि-पट सहस्राणि विमानानां सहस्रारकल्पे चलारिंशत्सहस्राणि महाशुक्रे, अन्यच्चाघोविमानवासिनो देवा बहुबहुतराः स्तोकस्तोकतरा उपरितनोपरितनविमानवासिनस्तत उपपद्यन्ते सहस्रारकल्पदेवपुरुषेभ्यो महाशुक्रकल्पवासिदेवपुरुषा असङ्खयेयगुणाः, तेभ्योऽपि लान्तककल्पदेवपुरुषा असङ्खयेयगुणाः, बृहत्तमश्रेण्यसङ्ख्येयभागवर्त्तिनभःप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि ब्रह्मलोककल्पवासिदेवपुरुषा असङ्ख्येयगुणाः, भूयोबृहत्तमश्रेण्यसलयेयभागवाकाशप्रदेशराशिप्रमाणत्वात्, तेभ्योऽपि माहेन्द्रकल्पदेवपुरुषा असङ्खधेयगुणाः, भूयस्तरबृहत्तमनभःश्रेण्यसङ्खयेयभागगताकाशप्रदेशमानत्वात् , तेभ्यः सनत्कुमारकल्पदेवा असङ्खधेयगुणाः, विमानबाहुल्यात्, तथाहि-द्वादश शतसहस्राणि सनत्कुमारकल्पे. विमानानामष्टौ शतसहस्राणि माहेन्द्रकल्पे अन्यच दक्षिणदिग्भागवर्ती सनत्कुमारकल्पो माहेन्द्रकल्पश्चोत्तरदिग्वी दक्षिणस्यां च दिशि बहवः ॐ
॥७२॥ -१ आनतप्राणतादयः पल्योपमस्यासस्यो भागस्त.